SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Chapter VIII -8@8 अष्टमगणधरवक्तव्यता Discussion with the Eighth Ganadhara ते पइए सोउं अकंपिओ आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥ ३३७ ॥ (१८८५) Te pavvaie söum Akampio agacchi Jinasagasam | Vaccāmi na vandāmī vandittā pajjuvāsāmi ॥ 337 ॥ ( 1885 ) [ तान् प्रव्रजितान् श्रुत्वाऽकम्पित आगच्छति जिनसकाशम् । जामि वन्दे वन्दित्वा पर्युपासे ॥ ३३७ ॥ ( १८८५ ) Tan pravrajitan śrutva'kampita agacchati Jinasakāśam | Vrajāmi vande vanditta paryupase ॥ 337 ॥ ( 1885 ) ] Trans. – 337 Having heard that they (i. e. Mauryputra and others) had renounced the world, Akampita comes before the Tirthankara. (He thinks :-) I may go, pay my homage and worship him. ( 1885 ) आभट्ठो य जिणेणं जाइ - जरा - मरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णू सवदरिसी णं ॥ ३३८ ॥ (१८८६ ) Abhaṭṭho ya Jineņam jāi-jara-marana vippamukkeṇam Nāmeņa ya gotteṇa ya savvannu savvadarisî ṇam 11338|| (1886) आभाषितश्च जिनेन जाति-जरा-मरणविप्रमुक्तेन । नाम्ना च गोत्रेण च सर्वज्ञेन सर्वदर्शिना ।। ३३८ || ( १८८६ )
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy