SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ •: 386 : Jinabhadra Gani's [The seventh to king etc. only if the existence of gods is accepted, and not otherwise. || 332-333 ( 1880-1881)॥ Now, in case of existence of gods being denied, the uselessness of the rites like agnihotra etc. is shown:देवाभावे विफलं जमग्गिहोत्ताइयाण किरियाणं । सग्गीयं जन्नाण य दाणाइफलं च तदजुत्तं ॥३३४ ॥ (१८८२) Devābhāve viphalam jamaggihottāiyāṇa kiriyānam | Saggîyam jannāņa ya dāņāiphalam ca tadajuttam 13341 (1882) [ देवाभावे विफलं यदग्निहोत्रादिकानां क्रियाणाम् । ___ स्वर्गीयं यज्ञानां च दानादिफलं च तदयुक्तम् ॥ ३३४ ॥ (१८८२) Devabhave viphalam yadagnihotradikinam kriyanam | Svargiyam yajnānam ca dānādiphalam ca tadayuktam (1334||(1882)] Trans.-334 In ( case of ) non-existence of gods, ( award of ) heaven laid down ( as a result ) of ( the accomplishment of ) the rites like agnihotra etc. as well as, the fruition of munificence etc. would be null and void. ( 1882 ) टीका-'वा' इत्यथवा, इदं दूषणम्-देवाभावेऽभ्युपगम्यमाने यदग्निहोत्रादिक्रियाणाम् “ अग्निहोत्रं जुहुयात् स्वर्गकामः " इत्यादिना स्वर्गीय फलमुक्तम्, तथा, यज्ञानां च यत् फलमभिहितं, दानादिफलं च यत् समस्तलोके प्रसिद्धम् , तत् सर्वमयुक्तं प्रामोति । स्वर्गो ह्येतेषां फलमुक्तम् , स्वर्गिणां चाभावे कुतः स्वर्गः? इति । “स एप यज्ञायुधी" इत्यादीनि च वेदवाक्यानि देवास्तित्वप्रतिपादनपराणि वर्तन्ते । अतः किं तान् न प्रतिपद्यसे? । यद्यपि " को जानाति मायोपमान् गीर्वाणानिन्द्र-यम-वरुण-कुबेरादीन्" इत्यादि वाक्यम् , तदपि न देवनास्तित्वाभिधायकम् , किन्तु सुराणामपि मायोपमस्वाभिधानेन शेषर्द्धिसमुदायानां सुतरामनित्यत्वप्रतिपादकं बोद्धव्यम् । अन्यथा हि देवास्तित्वप्रतिपादकवाक्यानि, श्रुतिमन्त्रपदैरिन्द्रादीनामाह्वानं चानर्थकं स्यात्॥ ३३४ ॥ (१८८२) D. C.-There will be one more difficulty in case of denying . .the existence of gods. Because in that case, the award of
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy