SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ .: 838 : Jinabhadra Gani's (The sixth Also, जह वा स एव पासाण-कणगजोगो विओगजोग्गो वि। न विजुज्जइ सबो चिय स विजुज्जइ जस्स संपत्ती॥२८७॥(१८३५) किं पुण जा संपत्ती सा जोग्गस्सेव न उ अजोग्गस्स। तह जो मोक्खो नियमा सो भवाणं न इयरेसिं ॥२८८॥(१८३६) Jaha vă sa eva pāsāna-kanagajogo viogajoggo vi i Na vijujjai savvo cciya sa vijujjai jassa sampattî ll 287 # (1835) Kim puna jā sampattî sā joggasseva na u ajoggassa i. Taha jo mokkho niyamā so bhavyāṇam na iyaresim 1128811 (1836) [ यथा वा स एव पाषाण-कनकयोगो वियोगयोग्योऽपि । न वियुज्यते सर्व एव स वियुज्यते यस्य संप्राप्तिः ॥२८७॥ (१८३५) किं पुनर्या संप्राप्तिः सा योग्यस्यैव न त्वयोग्यस्य । तथा यो मोक्षो नियमात् स भव्यानां नेतरेषाम् ॥२८८॥ (१८३६) Yathā vā sa eva pāşāņa-kanakayogo viyogayogyo’pi 1 Na vigujyate sarvam eva sa viyujyate yasya sampraptıḥ||287||(1835)] Kim punarya samprāptih sa yogyasyaiva na tvayogyasya i Tatha yo mokso niyamāt sa bhavyānām netareşām 1128811 (1836)] ___Trans.-287-288 Just as the contact between stone and gold, though susceptible to separation, is not separated, only those that have reached attainment are separated. Similarly, moksia which is laid down as a rule belongs only to bhavyas and not to others. ( 1835-1836) टीका-यथा वा स एव पूर्वोक्तः सुवर्णपाषाण-कनकयोर्योगो वियोगयोग्यतान्वितोऽपि सर्वो न वियुज्यते, किन्तु स एव वियुज्यते, यस्य वियोगसामग्रीसंप्राप्तिरिति । किं पुनः ? एतद् भुजमुत्क्षिप्य ब्रूमः-या वियोगसामग्रीसंप्राप्तिः सा वियोगयोग्यस्यैव सुवर्णोपलस्य भवति, न तु तदयोग्यस्य, तथा तेनैव प्रकारेण वः सर्वकर्मक्षयलक्षणो मोक्षः स नियमाद्
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy