SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ .: 332: Jinabhadra Gani's [The sixth अपचयात् । कस्य यथा समुच्छेदः ? इत्याह-स्तोकस्तोकाकृष्यमाणधान्यस्य धान्यभृतकोष्ठागारस्य । इदमुक्तं भवति-कालस्यानन्त्यात षण्मासपर्यन्ते चावश्यमेकस्य भव्यस्य जीवस्य सिद्धिगमनात् क्रमेणापचीयमानस्य धान्यकोष्ठागारस्येव सर्वस्यापि भव्यराशेरुच्छेदः प्राप्नोतीति । अत्रोत्तरमाह-तदेतद् न, अनन्तत्वाद् भव्यराशेः, अनागतकाला-ऽऽकाशवदिति । इह यद् बृहदनन्तकेनानन्तं, तत् स्तोक-स्तोकतयाऽपचीयमानमपि नोच्छिद्यते, यथा प्रतिसमयं वर्तमान तापत्त्याऽपचीयमानोऽप्यनागतकालसमयराशिः, प्रतिसमयं बुद्ध्या प्रदेशापहारेणापचीयमानः सर्वनभःप्रदेशराशिर्वा । इति न भव्योच्छेदः ॥ २७९ ॥ (१८२७)॥ D. C.-Mandoka:-If the uccheda of bhavya jîvas is accepted, this world will gradually be deprived of them, Ultimately there will be no bhavya jîva existing in the world. For just as a granary of corn, is being exhausted day by day by the gradual decrease of corn, this world will also be losing one bhavyn java at least at the end of say, six months, when he will be attaining moksa, until ultimately the world will be void of bhavya jîvas. __Bhagavān :--Your argument is fallacious, O Mandika. The number of bhavya gavas is as endless as the time to come or sky, and hence its absolute viccheda should never be feared. जं चातीताऽणागयकाला तुल्ला जओ य संसिद्धो । एको अणंतभागो भवाणमईयकालेणं ॥ २८० ॥ (१८२८) एस्सेणं तत्तिउ चिय जुत्तो जं तो वि सबभवाणं । जुत्तो न समुच्छेओ होज मई कहमिणं सिद्धं ? ॥२८१॥(१८२९) भवाणमणंतत्तणमणंतभागो व किह मुको सिं । कालादओव मंडिय! मह वयणाओ व पडिवज ॥२८२॥ (१८३०) Jam cātītā’ņāgayakālā tulla jao ya samsiddho I Ekko anantabhāgo bhavvanamaiyakālenam ॥ 280 ॥ ( 1828 )
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy