SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Jinabhadra Gani's उपकरणाभावाद् न च भवति सुधर्मन् ! सोऽमूर्खोऽपि । कार्यस्य मूर्तिमस्वात् सुखसंविच्यादितश्चैव ॥ २४२ ॥ ( १७९० ) .: 296 :• [The fifth Sa mürto'murto va yadi murtastato na sarvatha sadṛiśaḥ Parināmatah paya iva na dehahetu r- yadyamūrtah | 241 ॥ ( 1789 ) Upakaranābhāvād na ca bhavati Sudharman ! so'mūrto'pi Karyasya mūrtimattvad sukhasamvittyaditaścaiva | 242 (1790) ] Trans. – 241-242. Is that ( svabhāva), mūrta or a-mūrta ? If murta, it is not at all sadrisa on account of its (having a) parināma as in the case of milk. And, if it is a-mūrta, 0 Sudharman! even that a-murta svabhava does not become the cause of body in absence of instruments, as well as on account of the corporeal nature of Karya (indicated) by the perception of happiness etc. ( 1789-1790 ) " 46 टीका - व्याख्या - स स्वभावो मूर्तः, अमूर्ती वा १ । यदि मूर्तः तर्हि कर्मणा सह तस्य को विशेषः ? संज्ञान्तरमात्र विशिष्टकर्मैवेत्थमुक्तं स्यादिति । न चासौ सर्वदेव सदृशो युज्यते, परिणामित्वात्, दुग्धादिवत् । अथवा, मूर्तत्वादेवादिविकारवदिति । अथामूर्तोऽसौ स्वभावः तर्हि नैष देहादीनामारम्भकः, अनुपकरणत्वात्, दण्डादिविकलकुलालवत्, अमूर्तत्वादेव वा आकाशवत् । न य हवइ सुहम्म ! सो अमुत्तो वि त्ति " किञ्च, सुधर्मन् ! इतोऽपि स स्वभावोऽमूर्ती न युक्तः, शरीरादेस्तत्कार्यस्य मूर्तिमयात् । न ह्यमूर्तस्य नभस इव मूर्त कार्यमुपजायते । तथा, सुख-संवित्यादेश्व नायममूर्तः । इदमुक्तं भवति — कर्म तावद् भवता नेष्यते, स्वभाववादित्वात् । ततश्च शरीरादीनि, सुख-दुःखसंविच्यादीनि च स्वभावस्यैव कार्याण्येष्टव्यानि तस्य चामूर्तत्वे नैतान्युपपद्यन्ते । ततो यथा द्वितीयगणधरवादे कार्यस्य मूर्तत्वात्, सुखसंवित्यादेश्व कर्मणो मूर्तत्वं साधितम्, तथेह स्वभावस्यापि तत् साधनीयम् । तथा च प्रागुक्तम् - आह नणु मुत्तमेवं मुत्तं चिय कजमुत्तिमत्ताओ । इह जह मुत्तत्तणओ घडस्स परमाणवो मुत्ता ॥ १ ॥
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy