SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ : 280 Jinabhudra Gani's [ The fifth Abhisitasca Jinena jati-jara-maranavipramuktena | Namnā ca gotrena ca sarvajnena sarvadarsina ॥ 223 ॥ ( 1771)] Trans.-223 He was addressed by his name, and gotra ( lineage ), by the Tirthankara who was free from birth, old age, and death, who was all-knowing, and who had complete darśana ( undifferentiated knowledge. ) ( 1771 ) किं मन्ने जारिसो इहभवम्मि सो तारिसो परभवे वि । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥२२४॥ (१७७२) Kim manne jāriso ihabhavammi so tāriso parabhave vi i Veya-payāna ya attham na yānasi tesimo attho ॥ 224 ॥ ( 1772 ) [किं मन्यसे यादृश इहभवे स तादृशः परभवेऽपि । वेदपदानां चार्थ न जानासि तेषामयमर्थः ॥ २२४ ॥ (१७७२) Kim manyase yādšiša ihabhave sa tādriśaḥ parabhave’pi 1 Veda-padanām cârtham na jānási tesāmayamarthaḥ 1122411(1772)] Trans.-224 Is it your belief that human life even in the next world is the same as it is in this world ? But ( ca ) you do not know the ( real ) ireaning of the sentences of Vedas. Here is their ( real ) interpretation ( 1772 ) टीका-त्वमेवं मन्यसे-यो मनुष्यादिर्यादृश इहभवे स तादृशः परभवेऽपि । नन्वयमनुचितस्ते संशयः, यतोऽसौ विरुद्धवेदपदश्रुतिनिबन्धनो वर्तते । तानि चामूनि वेदपदानि-“ पुरुषो वै पुरुषत्वमश्नुते, पशवः पशुत्वम् " इत्यादि, तथा, “ श्रृगालो वै एष जायते यः सपुरीषो दह्यते" इत्यादि । एषां च वेदपदानाममुमर्थ मन्यसे त्वम्-"पुरुषो मृतः सन् परभवे पुरुषत्वमेवेत्यादि, अमूनि किल भवान्तरगतजन्तुसादृश्यप्रतिपादकानि तथा, " श्रृगालो वै" इत्यादीनि तु वैसदृश्यख्यापकानि” इति । अतस्तव संशयः । अयं चायुक्त एव, यतोऽमीषां वेदपदानां नायमर्थः, किन्तु वक्ष्यमाणलक्षण इति ॥ २२४ ॥ (१७७२)॥ D. C-0 Sudharman ! Do you entertain the belief that
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy