SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Vada ] Gaṇadharavada • 255 :• like ) crystal etc. are seen, they exist without doubt. And, if they, too, do not exist ( according to you ), the proposition will fail, as the rear portion will not be seen. Why is the reasonthat nothing could be seen-not stated? If it is stated, the proposition ( which is ) accepted before, will (constitute) direct contradiction. ( 17441745 ) " 6 , टीका - ननु येषां स्फटिका भ्रपटलादीनां भावानां परभागदर्शनमस्ति ते तावद् ध्रुवं सन्त्येव, इति " परभागादर्शनात् " इत्यनेन हेतुना सर्वभावानामसत्वं न सिध्यति । अथ स्फटिकादयोऽपि न सन्ति तर्हि " परभागादर्श - नात् " इत्ययमहेतुः, त्वदभिप्रेतस्य सर्वभावासत्त्वस्यासाधकत्वात् । अतोऽव्यापकममुं हेतुं परित्यज्य “ सर्वादर्शनाद् न सन्ति भावाः इत्ययमेव व्यापको हेतुः कस्माद् न भण्यते ? । भइ तन्नाम ति अत्र पर उत्तरं भणति । किम् ? इत्याह- तन्नामास्तु " सर्वादर्शनात् " इति - अयं हेतुस्तर्हि भवत्वित्यर्थः, यथा तथा शून्यतैवास्माभिः साधयितव्या, सा च "सर्वादर्शनात्" इत्यनेनापि हेतुना सिध्यतु, किमनेनाऽऽग्रहेणास्माकम् ? इति भावः । अथ सूरिराह - " पुब्वेत्यादि " नन्विदानीं “ सर्वादर्शनात् " इति ब्रुवतो भवतः " परभागादरिसणओ" इति पूर्वाभ्युपगतस्य हानिः प्राप्नोति । किञ्च, ग्राम - नगर - सरित् - समुद्र- घट- पटादीनां प्रत्यक्षेणैव दर्शनात् सर्वादर्शनलक्षणस्य हेतोः प्रत्यक्षविरोधः । ततः प्रत्यक्षविरोधतश्च " सर्वादर्शनात् " इत्येतदयुक्तमिति । अत्र कश्चिदाह - ननु सपक्षस्य सर्वस्याव्यापकोऽपि विपक्षात सर्वथा निवृत्तो हेतुरिष्यत एव यथा “ अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् इति, ननित्योऽर्थः सर्वोऽपि प्रयत्नानन्तरीयकः विद्युद्-धन- कुसुमादिभिर्व्यभिचारात् तद्वदिहापि यद्यपि सर्वेष्वपि भावेषु परभार्गादर्शनं नास्ति, यथापि बहुषु तावदस्ति, अतस्तेषु शून्यतां साधयन्नसौ सम्यग् हेतुर्भवि - ष्यति । तदयुक्तम्, यतस्तत्र यदनित्यं न भवति तत् प्रयत्नानन्तरीयकमपि न भवति, यथाssकाशम् " इत्येवं व्यतिरेकः सिध्यति, इह तु यत्र शून्यता नास्ति, किं तर्हि ? वस्तुनः सच्वम्, परभागादर्शनमपि तत्र नास्ति, 46
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy