SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ •: 248:. Jinabhadra Gaņi's [The fourth टीका-सर्व सामग्रीमयं सामग्रीजन्यं वस्त्वित्ययमपि नैवगन्तः, यतो व्यणुकादयः स्कन्धाः सप्रदेशत्वाद् व्यादिपरमाणुजन्यत्वाद् भवन्तु सामग्रीजन्याः, परमाणुः पुनरप्रदेश इति न केनचिजन्यते इति कथमसौ सामग्रीजन्यः स्यात् । अस्ति चासौ, कार्यलिङ्गगम्यत्वात् ; उक्तं च मू॥रणुरप्रदेशः कारणमन्त्यं तथा नित्यः । एकरस-वर्ण-गन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ १ ॥ अथायमपि सप्रेदशः, तबै प्रदेशोऽणुर्भविष्यति, तस्यापि सप्रदेशत्वे तत्प्रदेशोऽणुरित्येवं तावत् , यावद् यत्र कचिद् निष्प्रेदशतया भवबुद्धेवस्थानं भविष्यति, स एव परमाणुः, तेनापि च सामग्रीजन्यत्वस्य व्यभिचार इति ॥ १८९ ॥ (१७३६ ) ॥ D. C.-There cannot be a general rule that each and every object should be produced from sāmagrî. For, objects composed of two or more atoms could be produced from the sāmagrî of those atoms, but a paramānu by itself does never occupy space, and hence could never be produced from any sāmagrî. This paramānu is produced only from kärya-linga, as it is said Mūrtair-aņurapradeśaḥ kāraṇamantyam bhavet tathā nityaḥ | Ekarasa-varņa-gandho dvisparśah kāryalingaśca II But if you believe this paramānu to occupy space, wherever you apprehend paramānu there would be anu till ultimately it would be absolutely vacant, where nothing but parmānu not produced from any sāmagrî would be found. दीसइ सामग्गिमयं न याणवो संति नणु विरुद्धमिदं । किं वाणूणमभावे निप्फण्णमिणं खपुप्फेहिं ॥१९०॥ (१७३८) Disai sāmaggimayam na yānavo santi naņu viruddhamidam II Kim vānūņamabhāve nipphannamiņam khapupphehim 1119011 (1738) [ दृश्यते सामग्रीमयं न चाणवः सन्ति ननु विरुद्धमिदम् । किं वाऽणूनामभावे निष्पन्नमिदं खपुष्पैः ? ॥ १९० ॥ (१७३८)
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy