SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ .: 244 Jinabhadra Gani's [The fourth . टीका-सामग्री-उरः-शिरः-कण्ठौ-ठ-तालु-जिह्वादिसमुदायात्मिका तन्मयः सामग्र्यात्मको वक्ता, तद्ववनं चास्ति न वा ? । यद्यस्ति, तर्हि कुतो जगच्छून्यत्वम् , तद्वक्त-वचनसत्त्वेनैव व्यभिचारात् ।। अथ तद्वक्तृवचने न स्तः, तर्हि वक्त-वचनाभावे केन भणितं शून्यं जगत् ?--न केनचित् । सर्वशून्यत्वे च प्रतिपाद्यस्याप्यभावात् केन तच्छून्यवचः श्रुतम् ? इति ॥१८५॥ (१७३३)॥ D. C.--Are the speaker-possessed of a group of constituents like heart, head, throat, lips, palate, tongue etc, and the speech, existing or not? If they are, sūnyatā will no more be existing on account of the very fact that they exist. If they are not in absence of the speaker and speech there will be none to announce that the world is s'unya. Moreover, in the midst of all being non-existent, neither the object to be proved will exist nor will there be anyone to hear that s'ünya vacana. Also, जेणं चेव न वत्ता वयणं वा तो न संति वयणिज्जा । भावा तो सुण्णमिदं वयणमिदं सच्चमलियं वा ? ॥ १८६ ॥ जइ सच्चं नाभावो अहालियं न पमाणमेयं ति। अब्भुवयं ति व मई नाभावे जुत्तमेयं ति ॥१८७॥ (१७३५) Jenam ceva na vattā vayanam vā to na santi vayanijjā ! Bhāvā to sunnamidam vayanamidam saccamaliyam vā ?11186|1(1734) Jai saccam nābhāvo ahāliyam na ppamāṇameyam til Abbhuvagayam ti va mai nabhave juttameyam ti ॥ 187॥ (1735) [ येनैव न वक्ता वचनं वा ततो न सन्ति वचनीयाः। भावास्ततः शून्यमिदं वचनमिदं सत्यमलीकं वा ? ॥१८६ ॥ (१७३४) यदि सत्यं नाभावोऽथालीकं न प्रमाणमेतदिति । अभ्युपगतमिति वा मतिर्नाभावे युक्तमेतदिति ॥ १८७॥ (१७३५)
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy