SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Vada ] Gañadharavāda .:235 : [किं तजातमिति मतिर्जाता-जातो-भयमपि यद्यजातम् ।। अथ जातमपि न जातं किं न खपुष्पे विचारोऽयम् ॥१७७॥ (१७२५) । Kim tajjātaniti matir-jata’jāto -bhayamapı yadyajātami Atha jātamapi na jātam kim na khapuspe vicãro'yam ||17711 (1725)] Trans.--177 If it is believed that neither jāta nor a-jāta nor jātājāta could be produced, what could be produced then ? Again, if jata is not jata ( according to you ), why not think the saine about kha-puspa ( also )? ( 1725 ) टीका-प्रष्टव्योऽत्रं देवानांप्रियः, कथय-किं तद् वस्तु जातमिति प्रतिपद्यते तव मतिः, यजाता-जातो-भयादिप्रकारैरजातं साध्यते-यस्य जाताजातादिप्रकारैर्जन्म त्वया निषिध्यत इत्यर्थः । यदि हि जातं किमपि वस्तु तव सिद्धं, तर्हि तत्सत्वेनैव प्रतिहता शून्यता, अतः " किं तज्जातं जायते ? किं तदजातं जायते किं तज्जाताजातं जायते ?" इत्यादयः शून्यतासिद्ध्यर्थमुपन्यस्यमाना निरर्थका एव विकल्पा इति प्रच्छकाभिप्रायः। अथ तदपि जातं जाताजातादिविकल्पाश्रय भूतं जातत्वेन भवतो न सिद्धम् , किन्त्वजातमेव तत् , ननु स्ववचनविरुद्धमिद-जातमप्यजातमिति । किञ्च, जातस्यासत्त्वे निराश्रयत्वाजाताजातादिविकल्पा निरर्थका एव । अथैतदाश्रयभूते जाताख्ये वस्तुन्यसिद्धेऽपि “न जातं जायते" इत्यादिविकल्पविचारः प्रवर्तते, तर्हि खपुष्पेऽप्यसौ किं न विधीयते, असत्वाविशेषेण “ समया विवजओ वा” इत्यादिव्यक्तदोष प्रसङ्गात् । न च वक्तव्यं-परेषां सिद्धं जातमुररीकृत्य विकल्पा विधीयन्ते, स्व-परभावाभ्युपगमे शून्यताहानिप्राप्तेरिति ।।१७७॥ (१७२५) ।। ___D. C.--'Tell me O Vyaktta ! what object, according to you, could be proved as gāta when it has already been denied production as jāta, a-jäta or both ? If anything that has been produced, is accepted by you s'ünyutā would be denied on account of its very existence and hence alternative questions whether jata a-gāta or gātajata could be produced or not, would become useless. Again, if a jäta object which gives rise to a number of alternatives like gata, a-jata etc. is not, admissible to you as
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy