SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ .: 222 :. Jinabhadra Gani's [The fourth virtue of their apekṣā to others but by means of their corresponding cognizances which are independent of apeksa. Later on, in the curiosity of observing the forms in details, the objects are recognized as hrasva, dirgha etc., on account of certain co-operative causes such as recalling the opposite faction etc. Each and every object would therefore be taken as existent by virtue of no other factor but its own svabhava. Moreover, किं हसाओ दी दीहाओ चैव किं न दीहम्मि | कीस व न खपुष्फाउ किं न खपुष्फे खपुष्फाओ ? ॥ १६४ ॥ Kim hassão dîhe dîhão ceva kim no dîhammi Kîsa va na khapupphāu kim na khapupphe khapupphão ?||164||(1712) [ किं ह्रस्वाद् दीर्घे दीर्घादेव किं न दीर्घे । कस्माद् वा न खपुष्पात् किं न खपुष्पे खपुष्पात् १ || १६४|| (१७१२) Kim hrasvad dirghe dirghadeva kim na dîrghe Kasmād vā na khapuspat kim na khapuşpe khapuspat ? || 164 (1712) ] Trans. -- 164 Why ( is the knowledge ) about dirgha ( acquired ) from hrasva and not from dirgha ( itself ) ? Or, why not from khapuspa ? Or, why not ( the knowledge ) about khapuspa ( acquired ) from khapuspa ( itself ) ? ( 1712) " टीका- हन्त ! यदि सर्वशून्यता, ततः किमिति इस्वादेव प्रदेशिनीप्रभृतिद्रव्याद् दीर्घे मध्यमादिद्रव्ये दीर्घज्ञानाभिधानव्यवहारः प्रवर्ततेदीर्घापेक्ष एव दीर्घेन ज्ञानाभिधानेन व्यवहारः किं न प्रवर्तते, असच्चाविशेषात् ? इति भावः । एवं " किं दीहाओ हस्से हस्साउ चेव किं न हस्सम्मि इत्येतदपि द्रष्टव्यम् । तथा, किमिति वा न खपुष्पाद् दीर्घे ह्रस्वे वा तज्झानाभिधानव्यवहृतिर्विधीयते । तथा, असच्चाविशेषत एव किमिति खपुष्पात् ? पुष्प एव ह्रस्व-दीर्घज्ञानादिव्यवहारो न प्रवर्तते १ । न चैवम्, तस्मात् सन्त्येव भावाः, न तु शून्यता जगत इति ॥ १६४ ( १७१२ ) ।।
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy