SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Vada ] Gañadharavada .: 211: also have to arise from objects like sixth element which have never been existent so far. Because, abhāva is present in them also. अणुहय-दि-चिंतिय-सुय-पयइवियार-देवयाऽणूया। सिमिणस्स निमित्ताइं पुण्णं पावं च नाभावो ॥१५५॥(१७०३) Anuhuya-dittha-cintiya-suya-payaiviyara-devaya'nuya । Simiņassa nimittāim punnam pāvam ca nābhāvo il 155 11 (1703) [ अनुभूत-दृष्ट-चिन्तित-श्रुत-प्रकृतिविकार-देवताऽनूपाः। स्वप्नस्य निमित्तानि पुण्यं पापं च नाभावः ॥ १५५ ॥ (१७०३) Anubhūta-dřsta-cintita-śruta-prakřti-vikāra-devatā’nūpāh Svapnasya nimittani punyam papam ca nābhāvah ul55॥ (1703)] - Trans.-155 ( Previous) experience, observation, attentive consideration, and hearing ( of an object ), ill-health (prakrti) vikāra ), a deity, watery place, meritorious act and sin-these are the prominent causes ( nimittas ) of dream. So it is not non-existent. (1703) टीका-स्नान-भोजन-विलेपनादिकमन्यदाऽनुभूतं स्वप्ने दृश्यते, इत्यनुभूतोऽर्थः स्वप्नस्य निमित्तम् । अथवा, करि-तुरगादिकोऽन्यदादृष्टोऽर्थस्तनिमित्तम् । विचिन्तितश्च प्रियतमालाभादिः । श्रुतश्च स्वर्ग-नरकादिः। तथा, वात-पितादिजनितः प्रकृतिविकारः स्वप्नस्य निमित्तम् । तथा, अनुकूला प्रतिकूला वा देवता तनिमित्तम् । तथा, अनूपः सजलप्रदेशः। तथा पुण्यमिष्टस्वप्नस्य निमित्तम् । पापं चानिष्टस्य तस्य निमित्तम्, न पुनर्वस्त्वभावः । किञ्च, स्वमोऽपि तावद् भाव एव । ततस्तस्यापि सत्वे कथं " शून्यं जगत्" इति भवता प्रतिज्ञायते ॥ १५५ (१७०३) D. C.-The nimittas that bring dream into existence are treated as follows: 1. Previous experience-Certain acts like snana, bhojana,
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy