SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Vada ] Gaṇadharavada Bhuteṣu tava sanka svapnaka-mayopamani bhaveyuriti Na vicāryamānani bhajanti yat sarvathā yuktim || 142 || (1690) ] .: 193 :• भूयाइसंसयाओ जीवाइस का कह त्ति ते बुद्धी । तं सव्वसुणसंकी मन्नसि मायोवमं लोयं ॥ १४३ ॥ (१६९१) Bhūyāisamsayão jîvāisu kā kaha tti te buddhî Tam savvasunnasanki mannasi māyovamam loyam ॥ 143॥ ( 1691) [ भूतादिसंशयात् जीवादिषु का कथेति ते बुद्धिः । त्वं सर्वशून्यशङ्कमन्यसे मायोपमं लोकं ॥ १४३ ॥ ( १६९१ ) Bhūtādisamśayat jîvādiṣu kā katheti te buddhiḥ | Tvam sarvaśünyaśańkî manyase mayopamam lokam ||143|| (1691) ] Trans. - 142-143 You entertain the doubt about the elements that they are (unreal) like dreams and illusions. And when you question the (existence of ) elements (themselves), what to talk of objects like jiva etc.? You being dubious about the existence of everything, believe the whole world to be ( as unreal as ) māyā. ( 1690–1691 ). टीका- आयुष्मन् व्यक्त ! भूतेषु भवतः सन्देहः, यतः स्वप्नोपमा नानि मायोपमानानि चैतानि भवेयुरिति त्वं मन्यसे । यथा हि स्वप्ने किल कश्चिद् निःस्वोsपि निजगृहाङ्गणे गजघटा-तुरग निवह-मणि - कनकराश्यादिकमभूतमपि पश्यति, मायायां चेन्द्रजालविलसितरूपायामविद्यमानमपि कनक - मणि- मौक्तिक - रजतभाजना -ऽऽराम - पुष्प फलादिकं दृश्यते, तथैतान्यपि भूतान्येवंविधान्येवेति मन्यसे यद् यस्माद् विचार्यमाणान्येतानि सर्वथैव न काञ्चिद् युक्ति भजन्ते सहन्ते । भुतेषु च संशये जीव- पुण्य-पापादिषु किल का वार्ता भूतविकाराधिष्ठानत्वात् तेषाम् इति तव बुद्धिः । तस्मात् सर्वस्यापि भूत-जीवादिवस्तुनस्त्वदभिप्रायेणाभावात् सर्वशून्यताशङ्की त्वं निरवशेषमपि लोकं मायोपमं स्वप्ने - न्द्रजालतुल्यं मन्यस इति ।। १४२-१४३ ( १६९० - १६९१ ) ॥ 25
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy