SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ •: 100 :: . Jinabhadra Gaņi's [ The second Itarathadrstarahitah sarve mucyeranste'prayatnena | Adrstarambha eva klesabahulo bhavet ॥ 73 (1621)] Trans.-73 Otherwise, they being without an unseen ( fruit of their actions viz. cultivation, etc.) will be all of them freed ( from transmigration ) without any effort (to be free) on their part. And the performance (arambha) of ( the good deeds like a gift to a worthy recepient dana, etc., which give the ) unseen ( good rewards ) will be itself (eva) the cause of much trouble ( lit. that in which there is much trouble ). (1621) टीका-इतरथा यदि कृषि-हिंसाद्यशुभक्रियाणामदृष्टं फलं नाभ्युपगम्येत, तदा ते तत्कर्तारोऽदृष्टफलाभावाद् मरणानन्तरमेव सर्वेऽप्ययत्नेन मुच्येरन्-संसारकारणाभावाद् मुक्तिं गच्छेयुः, ततश्च प्रायः शून्य एव संसारः स्यादित्यर्थः । यश्चादृष्टारम्भोऽदृष्टफलानां दानादिक्रियाणां समारम्भः स एव क्लेशबहुलः संसारपरिभ्रमणकारणतया दुरन्तः स्यात् ; तथाहि-ते दानादिक्रियानुष्ठातारस्तदनुष्ठानेनादृष्टफलानुबन्धं विदध्युः, ततो जन्मान्तरे तद्विपाकमनुभवन्तस्तत्प्रेरिताः पुनरपि दानादिक्रियास्वेव प्रवर्तेरन् , ततो भूयस्तस्फलसंचयात् तद्विपाकानुभूतिः, पुनरपि दानादिक्रियारम्भः, इत्येवमनन्तसंततिमयः संसारस्तेषां भवेत् । तत्रैतत् स्यात् , इत्थमप्यस्तु, कात्र किलास्माकं बाधा ? । अत्रोच्यतेइयमंत्र गरीयसी भवतां बाधा, यत् कृषि-हिंसाद्यशुभक्रियानुष्टातॄणामदृष्टसंचयाभावे सर्वेषां मुक्तिगमन एकोऽपि तत्क्रियानुष्टाता संसारे क्वापि नोपलभ्येत, अशुभ तत्फलविपाकानुभविता चैकोऽपि न दृश्येत, दानादिशुभक्रियानुष्ठातारः शुभ तत्फलविपाकानुभवितारं एव च केवलाः सर्वत्रोपलभ्येरन् , न चैवं दृश्यते ॥ ७३ (१६२१)॥ ____D. C.-Otherwise-If no unseen ( evil ) reward of evil deeds like cultivation of land, injury to living beings etc., be assumed ( to accrue to the agent along with their visible reward in the shape of corn ) — They'-those who do those unseen evil deeds. They would be, all of them, freed without
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy