SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Jinabhadra Gani's [ The second D. C.-On having heard that Indrabhuti had taken dîkṣā, Agnibhuti, his younger brother is exasperated. He comes to Sramana Bhagavan Mahavira with the object of defeating him and taking Indrabhūti back. Agnibhuti thought छलिओ छलाइणा सो मण्णे माइंदजालिओ वा वि । .को जाइ कह वत्तं एत्ताहे वहमाणी से ॥ ५९ ॥ (१६०७) •: 80:. 59 (1607) Chalio chalaiņā so manne mãindajāliö vā vi Ko jāṇai kaha vattam ettāhe vattamāṇî se ll [ छलितश्छलादिना स मन्ये मायेन्द्रजालिको वापि । को जानाति कथं वृत्तमेतस्माद् वर्तमाना तस्य Chalitaśchaladina sa manye mayendrajaliko vapi Ko jānati katham vrittametasmād vartamānā tasya || 59 (1607) ] ५९ ।। (१६०७) Trans. – 59 I think, he has been cheated by chala ( artful fraud), etc., or he is a clever juggler practising deceit. Who knows as to what happened there? Consequently, (the world will see ) what will happen in his case. ( 1607 ) टीका - दुर्जयत्रिभुवनस्यापि मद्भ्रातेन्द्रभूतिः, केवलमहमिदं मन्येछलादिना छलितोऽसौ तेन धूर्तेन - च्छल - जाति - निग्रहस्थान- ग्रहणनिपुणेन तेन केनापि दुष्टेन भ्रमितो मद्बन्धुरित्यर्थः । अथवा, मायेन्द्रजालिकः कोऽपि निश्चितमसौ, येन तस्यापि जगद्गुरोर्मद्भ्रातुर्भ्रमितं चेतः । तस्मात् किं बहुना ? को जानाति तद्वादस्थानकं तयोस्तत्र कथमपि वृत्तम्, मत्परोक्षत्वात् ? । इत ऊर्ध्वं पुनर्मयि तत्र गते तस्य तदिन्द्रजालव्यतिकरभ्रमितमानसखचर - नरा - sमरत्रात वन्दनमात्रबृंहिचेतसः, श्रमणकस्य माण त्ति या काचिद् वार्ता वर्तनी वा भविष्यति तां द्रक्ष्यत्ययं समग्रोऽपि लोक इति ।। ५९ (१६०७ ) ॥ 66 " D. C.-My brother Indrabhuti cannot be defeated by any one in the three worlds, so, I think he has been deceived by
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy