SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ xviii पृष्ठम् ४९ पंक्तिः अशुद्धम् ५ चित्तो समत्त्वमापने चित्ते समत्वमापन्ने ६ एषाऽमरोली वज्रोली तदामति एषाऽमरोली वज्रोली सह मतेति च (सहजोली प्रजायते)। जोली मतेति च ॥ ८ विभ्राणः बिभ्राणः २२ चित्तराते चित्तरागे २ मयादिभि लयादिभि३ मृदुमध्याध मात्रश्च मृदुमध्याधिमात्र ८ मध्यसंत्वो मध्यसत्त्वो १ सत्ववानपि सत्त्ववानपि १४ भवाम्भाधि भवाम्भोधि १८ तत्सप्रणवादिकम तच सप्रणवादिकम् ५ पदं कृत्वा पदं धृत्वा ३ आफालयेन्महामेरूः आस्फालयेन्महामेरू मृतावस्स्था मृतावस्था ब्रह्मग्रन्थे भवेद् वेधादानन्दा ब्रह्मग्रन्थेर्भवेद्वेधादानन्दान्यसम्भवम् । नुभवः स्वयम्। १६ देहेनाहतः देहेऽनाहतः २३ भित्वा भित्त्वा १२ तत्क्षात्र तत्क्षात्र (? तत्क्षेत्र) १४ यदुवाकृतिः ॥ यद् द्रवाकृतिः ॥ १७ सहस्राण्येकविशंतिः सहस्राण्येकविंशतिः २१ क्षुधाकान्तिनश्यते क्षुधाक्लान्तिनश्यति २३ इत्थं...मृत्युजीवितं इत्थं...मृत्युर्जीवितं २० सर्वसत्ववशङ्करम् सर्वसत्त्ववशङ्करम् ५ वाक्पटुः वाक्पटुः ४. योगमार्तण्डः ॥ ९ षोडशानो शतं षोडशोनः शतं , १२-१५ ६-७ श्लोको एकैव श्लोक इति पठनीयो १४ (पश्येद्भ) (पश्येद्भू-) १६-१९ ८-९ श्लोको एकैव श्लोक इति पठनीयो ५७ २ योगवित ।। योगवित् ॥
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy