SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ XVII पृष्ठम् पंक्तिः अशुद्धम् शुद्धम् - ७ विद्युद्दाभं विद्युदाभं ११ वज्रदण्डीचोलीक्रमेण वज्रदण्डीक्रमेण १६ षडूविधपानकाष्टितजनां षड्विधपानकाष्टितजनां २२ तत्वं परं तत्त्वं परं ४ भस्मोद्धलनमङ्गं कर्कशतरं भस्मोलद्धनमङ्गकर्कशतरं ९ मोहाद्वलात् मोहाद्बलात् ६ न मोहान्नानृन्ताच्छलात् न मोहान्नानृताच्छलात् १३ विदधात्वत्यर्थनिच (ल) यं विदधात्वर्थनिचयं १४ गणप (य) त्यभिधं महः गणपत्यभिधं महः पा. टि. ३६ (बो). _(यो.) २. योगविषयः ॥ १ गुरुबान्धवाः ॥ १॥ गुरुबान्धवाः। २ नमाम्यहम् । नमाम्यहम् ।। १ ॥ ३ यादृशी यादृशी (?) आकुलेनादिनाथन अकुलेनादिनाथेन बोधतः बोधितः २ द्वे पत्र द्वे पत्रे ६ पञ्चकर्मेन्द्रिययुक्ताः पञ्चकर्मेन्द्रियैर्युक्ताः ८ पञ्चज्ञानेन्द्रियैयुक्ता पञ्चज्ञानेन्द्रियैर्युक्ता १६ मकारे च शिवं मकारो च शिवः १८ रसनापीड्यभानास्तु रसना पीड्यमाना तु १९ त्रिहठा चैव गोल्हाटं त्रिहठं चैव कोल्हाट २० -मूर्ध्वनाखं -मूर्ध्वनासं २ वज्रगुम्भानि वज्रगुम्पानि १५ मथो लिङ्गं अधो लिङ्ग १८ पशालिङ्गं पश्चालिङ्गं ३. अमरौधप्रबोधः॥ ६ नमश्चारङ्गिनाथाय नमश्चौरङ्गिनाथाय १४ यश्चित्तवृत्ति रहितः यश्चित्तवृत्तिरहितः १८ कीटवन्न (द) भि मनो कीटवन्न हि मनो २ प्रविष्टो युवतिभगवतद्विन्दुमूर्ध्वं प्रविष्टा युवतिभगवशाद्विन्दुनयन्ति ॥ मूर्ध्वं नयन्ति ॥
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy