SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 268 1 Jaina Grantha Bhandara in Rajasthan यो ऽ क्षपादर्षि न्यायः प्रत्यभाद् वदतांवरम् । तस्य वात्स्यायन इदं भाष्यजातमवर्सयत ।।१।। जतीनां सप्रपञ्चानां निग्रहस्थानलक्षणम् । शास्त्रस्य चोपसंहारः पञ्चमे परिकोतित: ॥२॥ यदक्षपादप्रतिमो भाष्य वात्स्यायनो जगौ । प्रकारि महतस्तस्य भारद्वाजेन वात्तिकम् ॥ ३ ॥ इति पञ्चमोध्यायः समाप्त : ॥छ । न्यायावात्तिक समाप्तमिति ॥ छ ।। सवत् १२७६ वर्षे फागुन सुदि ६ बुधे प्रल्हादनपुरस्थितेन ठ. विल्हणेन न्यायवार्तिकपुस्तकं समाप्तमिति ॥ श्रीमज्जिनपतिमूरिशिष्य श्रीजिनेश्वरसूरीगणा उपदेशेन ॥ 4. ADHYATMA RAHASYA : Adhyatma Rahasya written by Pandit Āsādhar of the 13th Century was unknown to the scholars till about ten years ago but it has been discovered now in Jaina Šāstra Bhandār of Ajmer. This work was composed by the order of his father. This is on the subject of Adhyātma (spiritualism). The name of Adhyātma Rahasya mentioned by the poet in his ANAGARA DHAMAMRITA (1243A.D.) as such it appears that it was composed befor 1243 A. D. The total numder of verses is 73. The beginning and the end of the manuscript is as follows : Beginning भव्येभ्यो मजमानेभ्यो यो ददाति निजं पदम । तस्मै श्रीवीरनाथाय नमः श्रीगौनमाय च ।।१।। End शश्वच्चेतयते यदुत्सवमय ध्यायन्ति यद्योगिनो येन प्राणिति विश्वमिन्द्रनिकरा यस्मै नमः कुर्वते । वैचित्रीयगतो यतोऽस्ति पदवी यस्यान्तरः प्रत्ययो मुक्तिर्यत्र लयस्तदस्तु मनसि स्फूर्जत्परं ब्रह्म मे ।। ७३ ।।
SR No.011017
Book TitleJaina Granth Bhandars in Rajasthan
Original Sutra AuthorN/A
AuthorKasturchand Kasliwal
PublisherDigambar Jain Atishay Kshetra Mandir
Publication Year1967
Total Pages394
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy