SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 18 No. I. SANGHAVI PADA श्रुतदेव्या यद[व]प्तिं ग्रंथांतरतश्च स्वल्पमिह लिखितं । हीनाक्षरमधिकं वा क्षेतव्यं श्रुतधरैरखिलं ॥ प्रतिक्रमणवृत्तिः समाप्तेति । Post-Colophon: संवत् १२२८ अश्विनि शुदि १५ बुधे श्रीमदणहिलपाटकाधिष्ठितेन लेखकसुमतिना लिखितेयं पुस्तिका । अं. ५९२ । १९. (१) कर्मस्तवटीका by गोविन्दगणि. १-६८ Beginning: ॐ नमः सर्वज्ञाय । कर्मबंधोदयोदीर्यासत्तावैचित्र्यवेदिनं । कर्मस्तवस्य टीकेयं नत्वा वीरं विरच्यते ॥ नमिऊण इत्यादि । End: स्मृत्यनुसारेण मया यद् गदितमिहोनमधिकमागमतः । तत् क्षंतव्यं श्रुतशुद्धबुद्धिभिः शोधनीयं च ॥ इति श्वेतपटाचार्यगोविंदगणिना कृता । कर्मस्तवस्य टीकेयं देवनागगुरोगिरा ॥ Colophon: समाप्ता चेयं कर्मस्तवटीका । Post-Cclophon: अनुष्टुप्छंदसां प्रायः संकलय्यानुवर्णितं । सहस्रमेकं श्लोकानां नवत्युत्तरमेव तु ॥ ग्रं. १०९० संवत् १२८८ वर्षे पोषसुदि गुरौ पुनर्वसुनक्षत्रे । लिखिता शीलचंद्रेण टीका कर्मस्तवस्य [वै] । गणिन्या जिनसुन्दर्या हेतवे विशदाक्षरैः ॥ (२) कर्मविपाकटीका by परमानन्द. ६९-११७ Beginning: ॐ नमः सर्वविदे। निःशेषकर्मोदयमेघजालमुक्तो दिनाधीश इवोप्रतेजाः । प्रदर्शिताशेषपदार्थसार्थो मुदेस्तु नः श्रीजिनवर्धमानः ।।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy