SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ No I. SANGHAvi PipA अट्ठमयंमि पलावो सइत्तणगुणा उ नवमए कहिया । तावसपुच्छा दसमे सिट्ठा मे आणुपुबीए । एकारसमुहेसे धम्मकहा सीहकेसरीतणया । बारमे उण मिलिया सस्थस्स अडवीए तेरसमे ॥ अचलपुरे संपत्ता मिलिय जणणि चोद्दसमे । वणदवकहाउ पन्नरसंमंमि सुंसुमार सोलसमे ।। अलियसयंवरकरणं सत्तरसुद्देसए मया सिटुं। कोसलरजं पत्तं अट्ठारसमंमि उद्देसे ॥ एगोणवीसमंमि य सिट्ठा पवज बहुगुणप्पविया । विमलतित्थयरपुच्छा वीसमए होइ देवस्स ॥ पंचोत्तरपणगाहासएण एकेको होइ उद्देसो । उद्देसाण उ वीसं वीसेकसयाई गाहाणं ॥ एसो पढमुद्देसो जम्मणगुणकित्तणो त्ति नामेणं । दवदंतीए कहिउ(ओ) पत्तो वीयं पवक्खामि ॥ End: वसुदेवेणं ताणं वेसमणेणं जहा समक्खायं । तं ते वं (ताव) चिय कहियं उप्पन्नं केवलं जाव ॥ ......अइसयचरियं सोऊणं जायवा सपरितुट्ठा । बेंति तुम चिय वस्से सा पिययमा आसि ॥ एयं दवदंतीए चरियं आयट्टियं पंजु (? खुज) मारेहिं (?) । सव्वपुहइए पयडं पयासियं मुणिजणा लोए । १०. (१) दशवैकालिकटीका by सुमतिसूरि. ११५; १३"३४२' Colophon: समाप्ता दशवैकालिकटीका। Pras'asti: महत्तरा[या] जा(या)किन्या धर्मपुत्रेण चिंतिता । आचार्यहरिभद्रेण टीकेयं शिष्यबोध(धि)नी ।। दशकालिकटीकां विधाय यत् पुण्यमर्जितं । तेन मात्सर्यविरहाद् गुणानुरागी भवतु लोकः ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy