SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ 415 परिशिष्टम् । कंदरपातशाहिपंचशतबंदीमोचनसम्मानित-श्रीजिनहंससूरि । तत्पट्ट० पंचनदीसाधकाधिकध्यानबलशकलीकृतयवनोपद्रवातिशयर्द्धिराजमान-श्रीजिनमाणिक्यसूरि । तत्पट्टालंकारसार-दुर्वादिविजयलक्ष्मीशरण-पूर्व क्रियासमुद्धरण-स्थानस्थानप्राप्तजयप्रतिदिनवर्द्धमानोदय-सदय-सन्नय-त्रिभुवनजनवशीकरणप्रवणप्रणवध्यानोपशोभितपवित्रसूरिमंत्रविहितलय-दूरीकृतसकलवादिस्मय-निजपादविहारपावितावनीतल-अनुक्रमेण १६४८ श्रीस्तंभतीर्थचतुर्मासकस्थानसमुद्भूतामितमहिमश्रवणदर्शनोत्कंठित जलालदीनप्रभुपातिशाहिश्रीमद् अकब्बरसमाकरण-मिलन-स्वगुणगणतन्मनोनुरंजनसमासादितसकलभूतलाखिलजंतुसुखकारि आषाढाष्टाहिकामारिफरमान-श्रीस्तंभतीर्थसमुद्रमीनरक्षणफुरमान-तत्प्रदत्तसत्तमश्रीयुगप्रधानपदधारक-तद्वचनेन च नयन-शर-रस-रसा[ १६५२ ]मितसंवति माघसितद्वादशीशुभतिथौअपूर्वपर्व-गुर्वान्नायसाधितपंचनदीप्रकटीकृतपंचपीरप्राप्तपरमवर-तदादिविशेष-श्रीसंघोन्नतिकारक-विजयमानगुरुयुगप्रधानश्री १०८ श्रीजिनचंद्रसूरिसूरीश्वराणां श्रीपातिशाहिसमक्षस्वहस्तस्थापिताचार्यश्रीजिनसिंहसूरिसपरिकराणामुपदेशेन ओसवालज्ञातीयमंत्रिभीमसंताने मंत्रिचंपाभार्यासुहवदे तत्पुत्रमं. महिपति तदूभार्या अमरी तत्पुत्र मंत्री वस्तपाल तद्भायी शिरीयादे तत्पुत्र मंत्री तेजपाल तद्भार्या श्रीमांनु तत्कुक्षिसरोमराल अर्थिजनमनोभिमतपूरणदेवशाल-देव-गुरुपरमभक्त विशेषतो जिनधर्मानुरक्तस्वांत ऊकेशवंशमंडनशाहअमरदत्तभार्या रतनादे तत्पुत्ररत्न कुंवरजी तद्भार्या सोभागदे बहिनीबाई वाछी पुत्री बाई जीवणी प्रमुखपुत्र-पौत्रादिसारपरिवारयुतेन तेन श्रीअणहिल्लपुरपत्तनशंगारसार-सुर-नरमनोरंजनसुरगिरिसमान-चतुर्मुखविराजमान-प्रधानविधिचैत्यं कारितं श्रीपौषधशालापाटकमध्ये । तदनु कर-करण-काय-कु[१६५२]प्रमित संवत् अल्लाई ४१ वर्षे वैशाखवदि द्वादशीवासरे गुरुवारे रेवतीनक्षत्रे शुभवेलायां महामहपूर्व प्रतिमा श्रीवाडीपार्श्वनाथस्य स्थापिता ॥ एतत् सर्वं देव-गुरु-गोत्रजदेवीप्रसादेन वंद्यमानं पूज्यमानं समस्तश्रीसंघसहितेन चिरं जीयात् कल्याणमस्तु ।। एषा पट्टिका पं. उदयसारगणिना लिपीकृता । पं. लक्ष्मीप्रमोदमुनि आदरेण कोरिता गजधरगलाकेन । शुभं भवतु नित्यं ।।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy