SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । वाडीपार्श्वनाथ - विधिचैत्य - प्रशस्ति - शिलालेखः । स्वस्ति श्रीवाडीपार्श्वजिनसंघचैत्यकाराय | लक्ष्मीमुदयं श्रेयः पत्तनसंस्थं करोतु सदा । श्रीवाडीपुरपार्श्वनाथचैये श्रीबृहत् खरतरगुरु पट्टावलीलिखनपूर्व प्रशस्तिर्लिख्यते । श्रीअर्हं नत्वा । पातिशाहिश्री अकच्चरराज्ये श्रीविक्रमनृपसंवत्संवते १६५९ मार्गशीर्षसित - नवमीदिने सोमवारे पूर्व भद्रपदनक्षत्रे शुभवेलायां आदिप्रारंभः । शासनाधीशश्री महावीरस्वामिपट्टा विच्छिन्नपरंपरायां उद्यतविहारोद्यतश्रीउद्योतनसूरि । तत्पट्टप्रभाकरप्रवर - विमलदंडनायककारितार्बुदाचलव सतिप्रतिष्ठापक - श्रीसीमंधरस्वामिशोधितसूरिमंत्राराधक - श्रीवर्धमानसूरि । तत्पट्ट० अणहिल्लपत्तनाधीशदुर्लभराजसंसञ्चैत्यवासिपक्ष विक्षेपाशीत्यधिकदशशतसंवत्सरप्राप्तखरतरबिरुद - श्रीजिनेश्वरसूरि । तत्पट्ट० श्रीजिनचंद्रसूरि । तत्पट्ट० शासनदेव्युपदेशप्रकटितदुष्टकुष्टप्रमाथहेतुस्तंभन पार्श्वनाथ - नवांगी वृत्त्याद्यनेकशास्त्रकरणप्राप्तप्रतिष्ठ- श्री अभयदेवसूरि । तत्पट्ट ० लेखरूपद्वादशकुलकप्रेषणप्रतिबोधितवा गडदेशीयदशसहस्रश्रावक - सुविहितहित कठिनक्रियाकरण - पिंड विशुद्ध्यादिप्रकरणप्ररूपण जिनशासनप्रभावक - श्री जिनवल्लभसूरि । तत्पट्ट० स्वशक्तिवशीकृतचतुःषष्टियोगिनीचक्र - द्विपंचाशत्वीर- सिंधुदेशीयपीरअंबडश्रावक करलिखित स्वर्णाक्षरवाचनाविर्भूतयुगप्रधानपदवीसमलंकृत - पंचनदी साधक - श्री जिनदत्तसूरि । तत्पट्ट० श्रीमाल - ओसवालादिप्रधान-श्रीमतीयानप्रति - बोधक- नरमणिमंडितभालस्थल - श्रीजिनचंद्रसूरि । तत्पट्ट० भंडारिनेमिचंद्रपरीक्षित- प्रबोधोदयादिप्रंथरूपपत्रिंशद् वादसाधित विधिपक्ष - श्रीजिनपतिसूरि । तत्पट्ट० लाडोल - वीजापुर प्रतिष्ठितश्री शांति - वीरविधिचैत्य - श्री जिनेश्वरसूरि । तत्पट्ट० श्रीजिनप्रबोधसूरि । तत्पट्ट० राजचतुष्टयप्रतिबोधोबुद्ध राजगच्छसंज्ञाशोभितश्री जिनचंद्रसूरि । तत्पट्ट० श्रीशत्रुंजय मंडनखरतरवसतिप्रतिष्ठापक - विख्यातातिशयलक्ष - श्रीजिनकुशलसूरि । तत्पट्ट० श्री जिनपद्मसूरि । तत्पट्ट० श्री जिनलब्धिसूरि । तत्पट्ट० श्री जिनचंद्रसूरि । तत्पट्ट० देवांगणावसरवासप्रक्षेपोदित संघपतिपदाद्युदय - श्रीजिनोदयसूरि । तत्पट्ट० श्रीजिनराजसूरि । तत्पट्ट० स्थान-स्थानस्थापितसारज्ञानभांडागार - श्री जिन भद्रसूरि । तत्पट्ट० श्रीजिनचंद्रसूरि । तत्पट्ट० पंचयक्षसाधक - विशिष्टक्रिय - श्रीजिनसमुद्रसूरि । तत्पट्ट ० तपो - ध्यानविधानचमत्कृतश्री सि
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy