SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ End: No III. SANGHA BHANDARA 879 (७) कालकाचार्यकथा. Illustrated प. १११-१४३; १३ ४२” सूरी चिय कालेणं etc. कालिकाचार्यकथानकं समाप्तं ग्रं. ३७६ Pras'asti of the Donor:— ऊकेशवंशे भुवनाभिरामे छायासमाश्वासितसत्वसार्था । शौराणकीयास्ति विशालशाखा साकारपत्रावलीराजमाना || तत्राभवद् भवभयच्छिदुरार्ह दंघ्रिराजीवजीवितसदाशयराजहंसः । पूर्वः पुमान् गणहरिर्गणधारिसार........ ************* [eat] यान थिरदेवस्य हरिदेवोस्ति बांधवः । हर्षदेवीभवाः पुत्रा नरसिंहादयोस्य च ॥ सहोदर्यः सप्तैत(?)स्य लग्मिणिर्धर्मकर्मठा । कर्मिणि हरिसणिश्च पुत्रयस्तिस्रो गुणश्रियः ॥ १६ ॥ गुणधरस्य यो भ्राता कनिष्ठो धंधुकाभिधः । पेढानामास्ति तत्पुत्रः पवित्रगुणसंततिः ॥ १७ ॥ अथ गुरुक्रमः । श्री राजगच्छ मुकुटोपमशीलभद्रसूरेर्विनेयतिलकः किल धर्मसूरिः । दुर्वादिगर्व भर सिंधुरसिंहनादः श्रीविग्रहक्षितिपतेर्दलितप्रमादः || आनंदसूरिशिष्यश्री अमरप्रभसूरितः । श्रुत्वोपदेशं कल्पस्य पुस्तिकां नूतनामिमां ॥ १९ ॥ उद्यमात् सोमसिंहस्य सपुण्यपुण्यहेतवे । अलेखयच्छुभालेखां निजमातुर्गुणश्रियः ॥ २० ॥ या चिरं धर्म्मधराधिराजः सेवाकृतां सुकृतिनां वितनोति लक्ष्मी । मुनींद्र वृरिह वाच्यमाना तावन्मुदं यच्छतु पुस्तिकेयं ॥ २१ ॥ Colophon:-- संवत् १३४४ वर्षे मार्ग. शुदि रवौ सोमसिंहेन लिखापिता । [४६ ] (१) पर्युषणाकल्पसूत्र. (२) कालकाचार्यकथा. Beginning: प. १०७; १४३”×२" प. १०७ - १४४ अस्थि इहेव जंबुद्दीवे etc. End: कालिकाचार्य कथानकं समाप्तं ॥ ६ ॥ ग्रंथामं कथानिकायाः । मंगलं महाश्रीः
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy