SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ IHER.. - . . . . . . . DELF PIVOTITUTE. 84. H. RUND, MADRAS. 4. No. III SANGHA BHANDARA 333 एतां वृत्तिमुवाच तत्कुलगुरुः श्रीबालचंद्राख्यया विख्यातोऽधिपतिर्गणस्य गणिनीरत्नश्रियो धर्मजः ॥ २३ ॥ देवानंदमुनींदुगच्छ-गगनालंकार-शीतयुतेः शिष्यः श्रीकनकप्रभाख्यसुगुरोपैविद्यचूडामणेः । श्रीबालेंदुकवींद्रपाणिकमलोन्मीलत्प्रतिष्ठः सुधी- रेतस्यां सहकारि कारणमभूत् प्रद्युम्नसूरिः पुनः ॥ २४ ॥ एतां शोधयति स्म विश्रुतवृहद्गच्छांबरश्रीशिरो रत्नं किं च धनेश्वरस्य सुगुरोः पट्टोदयाद्रौ रविः । छंदोलंकृति-तर्क-लक्षणचणः सिद्धांतशुद्धाशयः साहित्योपचयप्रपंचनविभुः श्रीपद्मचंद्रः प्रभुः ॥ २५ ॥ उत्सूत्रं यदसूत्रि सूत्रविकलेनालक्षणं लक्षण__ न्यूनेन श्लथरीति रीतिरिपुणा व्यर्थ हतार्थन च । किंचित् कापि वचो मया प्रलपितं स्वच्छंदमच्छंदसा __तच्छोध्यं विबुधैः परैरपि परं कृत्वा प्रसादं मयि ॥ २६ ॥ पूर्वाशा कुंकुमभिःसुभगमिव मुखं विभ्रति भानुविवं ___ संध्यारागांशुकश्रीपरिचयरचनाभासुरा वासरादौ । आत्मानं पश्चिमाशाधृतशशि-मुकुरे पश्यतीवात्र यावत तावद व्याख्यायमाना कृतिभिरतितरां वर्ततां वृत्तिरेषा ॥ २७ ॥ इत्याचार्यश्रीबालचंद्रविरचितायामुपदेशकंदलीवृत्तौ चतुःकपायविरति विवरणं त्रयोदशो विश्रामः समाप्तः ॥ शिवमस्तु सर्वजगतः परहितनिरता भवंतु भूतगणाः । दोषाः प्रयांतु नाशं सर्वत्र सुखी भवतु लोकः ॥ ग्रंथाग्रं ७६०० Colophon: संवत् १२९६ वर्षे फाल्गुणशुदि ९ शुके समस्तराजावलीपूर्व महाराजाधिराज. श्रीभीमदेवकल्याणविजयराज्ये तन्नियुक्तमहामात्यदंडश्रीताते श्रीश्रीकरणं परिपंथय. तीत्येवं काले पुस्तकमिदं लिखितमिति ॥ [२१] १६. कुमारपाल(जिनधर्म)प्रतिबोध by सोमप्रभाचार्य, __ ग्रं. ८८०० प. २५५; २१"x२" Colophon संवत् १४५८ वर्षे द्वितीयभाद्रपदशुदि ४ तिथौ शुक्रे दिने श्रीस्तंभतीर्थ बृहत्पौषधशालायां भट्टा० श्रीजयतिलकसूरीणां उपदेशेन श्रीकुमारपालप्रतिबोधपुस्तकं लिखि. तमिदं । कायस्थज्ञातीयमहं मंडलिकसुतषेतालिखितं । चिरं नंदतु छ
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy