SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ 824 PATTAN CATALOGUE OF MANUSƠRIPTS [आस्थाने] जयसिंघदेवनृपतेर्येनास्तदिग्वाससा] स्त्रीनिर्वाणसमर्थनेन विजयस्तंभः समुत्तंभितः ॥ तत्पट्टप्रभवोऽभवन् नवगुणग्रामाभिरामोदयाः श्रीभद्रेश्वरसूरयः [शुचिधिय]स्तन्मानसप्रीतये । श्रीरत्नप्रभसूरिभिः शुभकृते श्रीदेवसूरिप्रभोः शिष्यैः सेयमकारि संमदकृते वृत्तिर्विशेषार्थिनां । श्रीदेवसूरिशिष्यभ्रातॄणां विजयसेनसूरीणां । आदेशस्यानृणभावमगममेतावताहमिह ॥ यदियमुपदेशमाला श्रावकलोकस्य मूलसिद्धांतः । प्रायेण [पठति चायं] तदिहास्माभिः कृतो यनः ॥ व्याख्यातृचूडामणिसिद्धनाम्ना प्रायेण गाथार्थ इहाप्य(म्य)धायि । कचित् कचिच्चानु विशेषरेखा सद्भिः स्वयं सा परिभावनीया ।। यदिह किंचिदनागमिकं कचिद् विरचितं मतिमंदतया मया । तक्षखिलं सुधियः! क्षमयामि वः कृतकृपाः परिशोधयतादरात् ॥ प्राप्य परस्य च सूत्राद् वृत्तिविस्तारिताथवा स्वीया । मणिखंडमंडलैरिव सुवर्णपूजा जिनेंद्राणां ॥ प्रकृता समर्थिता च श्रीवीरजिनाग्रतो भृगुपुरेऽसौ । अश्वावबोधतीर्थे श्रीसुव्रतपर्युपास्तिवशात् ॥ संशोधिता तथा श्रीभद्रेश्वरसूरिमुख्यविबुधवरैः । पुमरपि कंठकशुद्धिः कार्या वः प्रार्थये सर्वान् ॥ भास्वभास्करबिंबकांततिलकं प्रक्षिप्त......कृतं निर्यन्नीलशिलातलांशुपटलीदुर्धारदुर्वांकुरं । यावन्मेरुमहीभृतं प्रति करोत्यारात्रिकोत्तारणं ताराभिर्युविलासिनी विजयतां तावन्नवैषा कृतिः । विक्रमाद् वसु-लोकार्क १२३८ वर्षे माघे समर्थिता । एकादश सहस्राणि सार्द्ध पंचशतं तथा ॥ ११५५० ॥ Colophon: संवत् १३९४ वर्षे कार्तिकसुविप्रतिपदायां शुक्रे श्रीयुगादिचैत्यमंडिते मडवार प्रामे श्रीउपदेशमालावृत्तिः सुगुरुश्रीसर्वदेवसूरिवाचनक्रियायोग्या पं० अभयकळसे लिपिता ॥ शुभमस्तु ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy