SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ 241 No. I. SANGHAVI PĀDĀ उद्यहुःखातिरेकाकुलनिखिलजगजी[वजी]वातुकल्पं श्रेयःश्रीहेतुभूतं प्रवचनमनघं जैनमेतच जीयात् ॥ ८॥ ३९६. आवश्यकलघुवृत्ति by तिलकाचार्य. प. ३५९+१ ग्रंथसंख्या सर्वामं १२३२५ Prasasti of the Donor: अणहिलपुरमस्ति स्वस्तिकप्रायमूर्त्यां नय-विनय-विवेकच्छेकलोकावरुद्धं । अपरनगरशोभागर्वसर्वस्वजैत्रं वरजिनगृहमालास्वर्विमानोपहासि ॥ १ ॥ श्रीश्रीमालकुलस्तत्र रावाख्यः श्रेष्ठिपोभयत् । नानादानादिसद्धर्मकर्मकर्मठमानसः ॥ २ ॥ तस्य राजलदेवीति जायाऽजायत सद्गुणा । विवेक-विनयप्रह्वा शीलालंकारधारिणी ॥ ३ ॥ सांडा सोमा मेघा भूपति पांचाह्वयाम्तयोः पंच । पुत्राः सुतीर्थयात्राद्यवाप्तसंघाधिपत्यपदाः ॥ ४ ॥ नामस्तवपंचशतीकायोत्सर्गकतत्परः सततम् । सांडाख्यः संघपतिर्विशिष्य तेष्वद्भुतक्रियो जक्षे ॥ ५॥ तेषां सांडादीनां पंचानामपि च पंच पन्योमूः । कामलदेवी सिंगारदेश्व माणिक्यदेवी च ॥ ६ ॥ भावलदेवी पाल्हणदेवी ख्याताः सुशीलतः क्रमतः । श्रीदेव-गुरुषु भक्ताः सद्धर्मकर्मविधौ ॥ ७ ॥ युग्मम् । सांडा-कामलदेव्योस्तनयाः पंचाभवन् क्रमादेते । श्रीधर्मकर्मकुशलाः सम्यक्त्वादोर्गुणैः प्रथिताः ॥ ८॥ मनाख्यः प्रथमस्तेषां धर्मणः कर्मणस्तथा । डाहाख्यश्च चतुर्थोस्ति योधाख्यः पंचमः पुनः ॥ ९॥ पुध्यौ तथा द्वे गुणराजिराजिते पूरीति वापूरिति विश्रुताभिधे । यन्मानसं श्रीगुरु-देवभक्तियुक् श्रीधर्मपीयूपरसेन पूरितं ॥ १० ॥ दयिताः क्रमतस्तेषां विमलान्वय-विनय-शीलसंपन्नाः । । रतनू कांऊ मांई मांकू वाल्हीति नामानः ॥ ११ ॥ मनाकस्य समधरः सालिगश्च सुतावुभौ । धर्मणस्य संघपतेहा-बालाभिधौ पुनः ॥ १२ ॥ डाहाकस्य मांइ आद्या हंसो योधांगजस्तथा । सर्वेप्यमी गुणमणिश्रेणिरोहणभूधराः ॥ १३ ॥ 31
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy