SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ PATTAN CATALOGUE OF MANUSCRIPTS ३९५. उपासकदशादिपञ्चाङ्गसूत्रवृत्ति by अभयदेव. Colophon : पंचानामपि वृत्ति - सूत्र - सर्वानं ११५६९ संवत् १४५५ वर्षे ज्येष्ठशुदि ३ गुरू पंचांगीसूत्र - वृत्तिपुस्तकं लेखयांचक्रे । श्री कायस्थ विशालवंशगगनानित्योत्र जानाभिधः संजातः सचिवामणीगुरुयशाः श्रीस्तंभतीर्थे पुरे । तत्सूनुर्लिखनक्रियैककुशलो भीमाभिधो मंत्रिराट् तेनायं लिखितो बुधावलि मनःप्रीतिप्रदः पुस्तकः ॥ १ ॥ शुभं भवतु श्रीसंघभट्टारकस्य | ५ | ६ || 240 Pras'asti of the Donor: प. २२६; ३३"×२' नमः श्रीसर्वज्ञाय | प्राग्वाटवंश मुकुट प्रकट प्रतिष्ठः श्रेष्ठी बभूव भुवि लाषण इत्यभिख्यः । शीतांशुरश्मिभरभासुरकी र्तिसारैर्यः सर्वतोपि धरणिं धवलीचकार ॥ १ ॥ एतत्पाणिगृहीती साऊरिति विश्रुता विशदशीला । जिनवचनबद्धरंगा या गंगामनुकरोति निजचरितैः ॥ २ ॥ आल्हूरित्यभिधाना सकर्णं जनवर्णनीयगुणनिवहा । अभवत् तयोस्तनूजा जिनादिपूजाविधानरता ॥ ३ ॥ तामुपयेमे सुकृती मंत्री वरो वीरमो विशदबुद्धिः । 'धीसखशतमखधीदाचां पलदेवीप्रसूततनुजन्मा ॥ ४ ॥ सत्पात्रदानसफलीकृतभूरिवित्ता श्रीधर्मकर्मकरणप्रवणैकचित्ता । या स्वैर्विशुद्धचरितैर्विदुषामदोषश्लाघास्पदं समजनिष्ट सत्प्रतिष्ठा ॥ ५ ॥ श्रीमत्त पागणनभोगणसूरसूरिश्री देव सुंदरगुरुप्रवरोपदेशं । श्रुत्वा सुधासममसीमगुणासमाना सा श्रावकाचरणचारुरताथ आल्हू ॥ ६ ॥ मत्वासारतरं धनं धनफलं लिप्सुर्निजश्रद्धया वेदेषूदधि - शीतदीधिति १४५४ मिते संवत्सरे वैक्रमे । लक्ष्मीवैश्रवणातिशायिजनते श्रीस्तंभतीर्थाभिषे गेली लिखदेतदद्भुततमं पंचांगिका पुस्तकं ॥ ७ ॥ आ चंद्रादित्यमेतद् विरचितचतुरानंदसंपद्विशेषं संख्यावद्भिर्मुनी रहमहमिकया वाच्यमानं वितंद्रैः ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy