SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ 230 PATTAN CATALOGUE OF MANUSCRIPTS अनयोः सुतसमथ (ध) रो द्वितीयो को हिः मयर...... 1 .ई हस्तिनानि .. .. च गौरी गुणैरासन् ॥ १५ ॥ ..... । । इतश्च । श्रीमत्तपागणनभोगणभासनाची (?)जाप्र... [यु]गोत्तमगुणावलयो जयंति । श्रीदेवसुंदर गुरुत्तमनामधेयाः सूरीश्वरा निरुपम [ ] नामधेयाः ॥ तेषां निरंतरं सम्यक् निशम्य वचनामृतं । १६ ॥ [सद] यो विक्रमादित्यः प्रबुद्धहृदयांबुजः ॥ १७ ॥ [एका ] दशांगीवरसूत्र - वृत्ती: लिलेखयन् लेखयतुल्यलक्षा ( ? ) । अलीलिख...भिमिमां सपु ( प ) त्रां वस्वांगराह्नीं (?) अयनव्ययेन ॥ १८ ॥ श्रीदेवसुंदराचार्यसंतानजत्रतीश्वरौ (रैः) । वाच्यमानः सदा जीयात् पुस्तकः स्रस्तकल्मषः ॥ १९ ॥ ३७३. कुसुममालावृत्ति by म. हेमचन्द्र प. ३८४; ३१x२३" Colophon: ग्रंथाग्रं १३८६८ संवत् १३१३ वर्षे आश्विनमुदि १० शनौ कुसुममालापुस्तकं समर्थितं । Pras'asti of the Donor: ॥ ६० । येन विवजयी जिग्ये लीलया विषमायुधः । स वीरः श्रेयसे भूयाद् भवतां भववरणः ॥ १ ॥ यो लक्ष्मीलनाविलासवसतिर्गाभीर्य सत्वाश्रयो मर्यादा समलंकृतः प्रतिदिनं यो वल्लभानां पदं । चित्रं यज्जडसंगतो न हि सदा वैरस्य दाहप्रदः सोयं गुर्जरसंज्ञको विजयते वंशोऽतिसिंधुर्भुवि ॥ २ ॥ तस्मिन् वंशे विशदयशसा प्रोतविश्वान्तरालः सद्भिर्मान्यः... ३७४. धर्मसङ्ग्रहणीवृत्ति (अपूर्ण). Beginning:— प. १–२५०; ३४”×२” यथास्थिताशेपपदार्थसार्थप्रकाशनं शासनमद्वितीयं । कुतर्कसंपर्कविमूढचित्तप्रवाद्यधृष्यं जयताज्जिनानां ॥ १ ॥ ज्योतिर्ध्वस्ततमस्कांडं प्रकांडं वस्तुदेशिनां । बृहस्पत्यादिखद्योतोद्योतमार्तंडमंडलं ॥ २ ॥ श्री वर्धमानमानम्य प्रमाणं तत्त्वनिर्णये । धर्मसङ्ग्रहणेष्टीका महमाधातुमुत्सहे ॥ ३ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy