SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ No I. SANGHAVI PĀNA 18 सग[र]रायचक्कवइ चउसट्ठिसहस्सजय(जुव)इकयविहयो । भुंजई य एकछत्तं सयलसमत्थं इमं भरहं ॥ End: तं तय विणा न होही तेण कुवियं पसाएमि । सुहवतु भुयंतरिहि महु नियवल्लह पाण तेण न तविउं होसु कयडा थुति करिसि अ पीति ।। Colophon: संवत् ११९१ वर्षे भाद्रपदशुदि ८ भौमे अद्येह धवल्लक (लक्क)के समस्तराजावलीविराजित-महाराजाधिराज-परमेश्वर-श्रीत्रिभुवनगण्डसिद्धचक्रवर्तिश्रीजयसिंहदेवकल्याणविजयराज्ये एवं काले वर्तमाने तत्पादप्रसादात् महं श्रीगांगिल श्रीकरणादौ व्यापारान् करोति । अयेह श्रीग्वेटकाधारमंडले राज० सोभनदेवप्रतिप[त्तौ] श्रीखेटकास्थानात् विनिर्गतवास्तव्यपंडितवामुकेन गणिणिदेवसिरियोग्यपुष्पबतीकथा लिखितमिति । शुभं भवतु लेखक-पाठकयोः । यादृशं ctc. यदक्षरपरिभ्रष्टं etc. (४) पउमसिरिचरिय (अपभ्रंश) by धाहिल. प. १-५३ Beginning: नमः सु(श्रु)तदेवताया(य)। . वा(धा)हिल दिवदिहि कवि जंपई अदु(हु) जण ! रोलु मुएविणु संपई । निसुणह सामि कंनरसायणु धम्मकहाणउं प (? जं) सुगुण-भायणु ॥ कवडतणुभाविं विसमसहाविं थेवेण वि तारु न हवि धणसिरि गुणसारहु नियभत्तारहु हुय अणि जिह अन्नभवि । तिह कह वि विसेसी सुणहु धंमु पउमसिरि-चरिउ निसेणु(सुण)हु रंमु ललियक्खरपयडियअत्थसारु तरुणीयणु नावइ बहुवियारु पणमेपु(वि)णु चंदप्पहजिणिंदु निम्मूलुमूलियदुक्खकंदु महासेणरायकरकमलसिरि-लक्खणदुन्नयरयसमीरु सारयमियंककरधवलदित्ति हर-हारविमलच्छि(वि)त्थरियकित्ति । कंदप्पदंतिकेसरिकिसोरि पंचेंदियदुट्ठभुयंगमोरि उप्पाडियदारुणमायसयलु मसि(मुसु)मोरियमोहमहारिमलु । उल्लंघियदुत्तरु भव-समुदु तियसिंदनमीयचलणारविंदु तियलोकहु निदलियमाणु परमेसरु सासयसुहनिहाणु चउतीसमहाअइसयसमग्गु गुणसायरु पयडियमोक्खमग्गु पणमिवि जयसामिणि नयसुरकामिणि वागेसरिसियकमलकर पणयहंस भावि जीए य भाविं कविहिं पयहइ वाणि वर
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy