SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ 180 PATTAN CATALOGUE OF MANUSCRIPTS न कामधेनोन सुरद्रुमस्य चिंतामणे! च न रोहणस्य । सस्मार तस्मिन् सति भूमिपाले श्रीरुद्रपाले सकलोथिसार्थः ॥ जज्वाल यस्याकलितप्रतापः प्रत्यर्थिभूभृत्कुल[बालिकानां । मनस्सु वेषाद् विरहानलस्य न निर्ववौ नियनांबुनापि ॥ नृपेण तेनाजनि म्हाइंदेवः सदाहताहि (दिंद्र ?)सुते ससेवः । अनेकसंग्राम जितारिभूपः............प्रवर्धितप्रौढप्रतापः ॥ न स लोको न[गो वा]स्ते न स देशो न तत् पुरं । म्हाइंदेवयशो यत्र जायते न श्रवोतिथिः ॥ दक्षोपि मार्गणत्यागे स न त्यजति मार्गणं । रतोपि भवपूजायां स निंदति भवं विभुः ।। आज्ञा प्रज्ञापि तस्यास्ते लंघनीयावनीपते । न जा(या) रिपुसिंहस्य विद्विषां विदुषामपि ॥ कुर्वता वि[दु]षां गेहे संपदो विपदोज्झिताः । अन्योन्यं श्री-सरस्वत्योर्येन वैरं निराकृतं । दृष्टपि(पृ)ष्टं न तस्यास्ति जातु प्रत्यर्थिनार्थिना । न श्रुतं कापि वचनं सरुषः परुपं मुखात् ॥ कवि-चारण-बंदिभ्यो येन मानपुरस्कृताः । स्वयशोबीजपुंजाभाः कर्पूरांजलयोर्पिताः ॥ कलधौतं दुकूलानि मौक्तिकालंकृतीस्कृती । स भूपो याचते कस्मै न दत्ते हेलया हयान् ॥ स जल्हणः क्षोणितले चकास्ति क्षोणींद्रभालैकतमालपत्रं । पुत्रेण येनाभवदत्र पुत्री श्रीम्हाइंदेवः प्रियभूमिदेवः ॥ यस्य प्रतापज्वलकीयकीलाकुलो हिमाद्रि त्रि(द्रिस्त्रि)दशाचलत्वं उद्ययशोराशिभिरेव देवशैलोपि धत्ते तुहिनाचलत्वं । बालप्रबोधार्थमिहार्थिसार्थकल्पद्रुमोलंकृतिमादधानां छायामिमां दिव्यगिरा स सप्तशत्याः स्वमत्याः सदृशीं करोति ॥ पसुवइणो० पशुपते० मुखचंद्रमिति रूपकं गृहीतार्घपंकजमिवेत्युत्प्रेक्षा । रूपको. त्प्रेक्षयोः संकरो नामालंकारः ॥ अमियं पाउअकवं पढिउं सोउं च जे ण याणंति । कामस्स तत्ततत्तिं कुणंति ते कह ण लज्जति ? ॥२॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy