SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ 178 PATTAN CATALOGUE OF MANUSCRIPTS Beginning: ओं नमः सर्वज्ञाय । यः संजातमहाकृपो व्यसनिनं त्रातुं समग्रं जनं पुण्यज्ञानमयं प्रचित्य विपुलं हेतुं विपूतस्तमः । कृत्स्नज्ञेयविसर्पि...............याद्रिं श्रितो लोके हार्दतमोपहो जिनरविर्भूम नमस्यामि तं ॥ १ ॥ वरं हि धर्मकार्येषु चर्वितस्यापि चर्वणं । निष्पीडितापि मृद्वीका............ति किं । न्यायमार्गतुलारूढं जगदेकत्र यन्मतिः । जये[यं] तस्य गंभीरा गिरोहं जडधीः क च ॥ तथापि मंदमतयः संति मत्तोपि... मयाप्येष हेतुबिंदुर्विरच्यते ॥ परोक्षेत्यादिना प्रकरणारंभे प्रयोजनमाह । तच्च श्रोतृजनप्रवृत्त्यर्थमिति केचित् । तदृढी............स्तस्य कर्मणो वापि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत् केन गृह्यतामिति । तद्युक्तम् । यतोस्य प्रकरणस्येदं प्रयोजनमिति प्रयोजनविशेष प्रत्युपाद(दे)यतां । प्रकरणस्य निश्चित्यानुपाये प्रवृत्त्यसंभवात् प्रेक्षावतां तदर्थितया........ [हेतु]बिंदुटीका समाप्ता। Colophon: [११ ?] ७५ वर्षे मार्गसिर... ब्रह्माणगच्छे पंडितअभयकुमारस्य हेतुबिंदुतर्कः । ३०३. छन्दोवृत्ति (अमृतसञ्जीवनी) by हलायुध. प. १९१; ९०x११" ३०४. पर्युषणाकल्पचूर्णिटिप्पन (त्रुटित; अव्यवस्थित ). ३०५. सप्तशतीछाया by जल्हणदेव. प. ३०४; १२०x२" First folio is missing Beginning: ......री हरिदश्ववंशे । अशेषभूमीवलयं सुखेन भुजे निजे यः कलयांबभूव ॥ ४ ॥ कल्पद्रुमस्येव फलानि यानि शाखामशेषस्य समाश्रितानि । जातानि भूपालकुलानि तानि .......... तस्यात्मजो धंधटनामधेयः.................... राज्यं चिरं लोहपुरे चकार पुरे नु तस्मिन् किल देधनाख्ये ॥ ६॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy