SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ 72 PATTAN CATALOGUE OF MANUSCRIPTS End:श्रीसोमदेवमुनिनोदितयोगमार्गो व्याख्यात एव हि मयाऽऽत्ममतेर्बलेन । संशोध्य शुद्धधिषणैहृदये निधेयो योगीश्वरत्वमचिराय समाप्तुकामैः ॥ १॥ श्रीसोमसेनप्रतिबोधनार्था धर्माभिधानोरुयशःस्थिरात्मा । गूढार्थसंदेहहरा प्रशस्ता टीका कृताध्यात्मतरंगिणीयं ॥२॥ जिनेश-सिद्धाः शिवभावभावाः सुसूरयो देशक-साधुनाथाः। अनाथनाथा मथितोरुदोषा भवंतु ते शाश्वतशर्मदा नः ॥ ३॥ चंचचंद्रमरीचिवीचिरुचिरे यच्चारुरोचिश्चये मनांगैः सुरनायकैः सुररुचेर्देवाधिमध्यैरिव । . शुक्लध्यानसितासिशातितमहाकर्मारिकक्षक्षयो देयान्नो भवसंभवां शुभतमां चंद्रप्रभः संपदां ॥१॥ त्रिदशवसतितुल्यो गूर्जरात्राभिधानो धन-कनकसमृद्धो देशनाथोस्ति देशः । असुर-सुर-सुरामाशोभिभामाभिरामोऽपरदिगवनिनारीवक्त्रभाले ललाम ॥२॥ शश्वच्छ्रीशुभतुंगदेववसतिः संपूर्णपण्यापणा शौंडीर्योद्भटवीरधीरवितता श्रीमान्यखेटोपमा । चंचत्कांचनकुंभकर्णविसरैजैनालयैर्भाजिता लंकेवास्ति विशालसालनिलया मंदोदरीशोभिता ॥ ३ ॥ वरवटवटपल्ली तत्र विख्यातनामा परविबुधसुधामा देववासोरुधामा । शुभसुरमितरंभारामशोभाभिरामा सुरवसतिरिवोच्चैरप्सराभ्यासभामा ॥४॥ सूरस्थोद्य गणेभवद् यतिपतिर्वाचंयमः संयमी ___ जो जन्मवतां सुपोतममलं योजन्मया बोधितः । जन्ये यो विजयी मनोजनृपतेर्जिष्णोर्जगजन्मिनां श्रीमत्सागरनंदिनामविदितः सिद्धांतवार्धिविधुः ॥ ५ ॥ ............तपो यतिः ललामो भव्या निशम्य... परिवर्धननीरधौ । माक्ष्य सल्ल......कः विकर्तनसत्कुठार स्तस्माद्धिलोभवनतोजनि वर्णनंदिः ॥ ६ ॥ २९२. (१) कौटलीय अर्थशास्त्र (अधि. १-२ अपूर्ण) प. ६४; १३"४२३" ____ *damaged. * ५५-६३ पत्राणि विनष्टानि ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy