SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ No. I. SANGHAVI PĀDĀ क्षेत्रेषु सप्तस्वथ दुःस्थितेषु न्यायात्तवित्तं वितरन्नजस्रं । अचिंत्यदा.. . यशांसि लोके ॥ ३ ॥ तद्गेहिनी श्रीरिव देहिनीह तेजीति नामास्ति जिनेंद्रभक्ता । विनीत.... • गुणावदाता ॥ ४ ॥ तत्सूनुरन्यूनगुणः प्रधानो जिनेश्वरध्यानकृतावधानः । दोर्मंडले मांडलिक..... . लिषाभिधानः ॥ ५ ॥ यदी बंधुर्व रसिंहसंज्ञः श्रीसार्व - गुर्वर्चन कृत्यविज्ञः । हेमावचूरिर्दशपद. End: २९०. (१) आगमाद्यालापक ( मासकल्पादि ). Beginning:— . अत्र तेन ॥ ६ ॥ प. १२५; १०३"×२” (२) प्रणष्टलाभादि ( प्रा. निमित्तज्ञान ). प. १२५-१२९ सिद्धे सत्ताण हिए सुपइट्ठियसासणे जिणे नमिउं । विन्नायसबभावे देवासुरपणमिए सिद्धे ॥ १ ॥ वोच्छं पणट्ठलाभं बंधण - मोक्खं च रोगविनिवित्तिं । दिणमाणेण सुहं चिय पभासियं कित्तियाईसु ॥ २ ॥ रिक्खमि कित्तियाए नटुं लभइ विमुञ्चये बद्धो । दिवसेसु नवसु रोगी पंतव्यइ (?) सत्तरत्तेण ॥ ३ ॥ Beginning:— भरणीए जं पणट्टं न लब्भए नेय बंधणविमोक्खो । पडियस्स होइ मरणं नरस्स रोगेण गहियस्स ॥ २९ ॥ (३) सामुद्रिक (? अपूर्ण). लो०१-१८ प. १२९ - १३० अस्थिष्वर्थाः सुखं मांसे त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं वरे चाज्ञा सर्व सत्त्वे प्रतिष्ठितम् ॥ १ ॥ २९१. अध्यात्मतरङ्गिणीटीका. Beginning: ॐ नमो वीतरागाय । गुरुं प्रणम्य लोकेशं शिशूनामल.... पुरुषार्थसिद्धिनिमित्तं प्रमाणमनुसरत... प. ११७; १४”×२” . कारिण्योर्थिजना सर्व . ॥ १ ॥ 171 ......... 0000039
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy