SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ 1160 Pattan CATALOGUE OF MANUSCRIPTS चांद्रे कुलेस्मिन्नमलश्चरित्रैः प्रभुर्बभूवाभयदेवसूरिः । नवांगवृत्तिच्छलतो यदीयमद्यापि जागर्ति यशःशरीरं ॥ १॥ तस्मान्मुनींदुर्जिनवल्लभोथ तथा प्रथामाप निजैर्गुणौधैः । विपश्चितां संयमिनां गणे च धुरीणता तस्य यथाधुनापि ॥ तेषामन्वयमंडनं समभवन संजीवनं दूषमा मूर्छालस्य मुनिव्रतस्य भवनं निःसीमपुण्यश्रियः । श्रीमंतोभयदेवसूरिगुरवस्ते यद्वियुक्तैर्गुणै द्रष्टुं तादृशमाश्रयांतरमहो! दिक्चक्रमाक्रम्यते ॥ यतिपतिरिह देवमद्रनामा जयति तदीयपदावतंस एषः । विषमविषयरोगसंनिपाते दधति रसायनतां वांसि यस्य ॥ शिष्यस्तदीयः प्रतिभाभिरामः श्रीमान् प्रभानंदमुनीश्वरोस्ति । स निर्ममे वृत्तिमिमां युगादिभर्तुः स्तुतावत्र सुखावबोधी । इति श्वेतांबरश्रीमद्देवभद्राचार्यशिष्यश्रीप्रभानंदाचार्यविरचिता ललितोक्तिनानी ऋषभपंचाशवृत्तिः परिसमाप्तेति ॥ सुललितमतिविनीतः प्रारंभात् प्रभृति विवरणेमुष्मिन् । लिखनादौ साहाय्यं विदधे सोमप्रभमनीषी ॥ २५१. (१) उपदेशमाला. गा. ५४० प. १-५०; १३"x१३" (२) धर्मोपदेशमाला (सिज्झउ०). गा. १०१ प. ५१-६० (३) मूलशुद्धि by प्रद्युम्नसूरि. गा. २१२ प. ६१-७९ (४) क्षेत्रसमास (नमिऊण सजलजलहर८). गा. ९० प. ८०-८७ (५) नवपदप्रकरण by जिनचन्द्र. गा. १४० ५.८८-१०० (६) भावना. गा. २०८ प. १०१-१२१ Beginning: . पढममणिञ्चमसरणय संसारो एगया य अण्णतं । असुइत्तं आसंवरो य तह निजरा नवमी ॥ End: संमत्तमि उ लद्धे विमाणवजं न बंधए आउं । जइ वि न संमत्तजढो अहवा बद्धाउओ पुर्वि ॥ २०८ ॥ भावणा समत्ता ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy