SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Beginning: No I. SANGHAVI PADA पण मे विणु जिणु संति जगसंतिहिकारु । भवियहं सिवसुहकारु भ................ ॥ १ ॥ सिरिसुभद्राचरिउ कहेवी गरुआ सिहिं सुणि संखेवी | अस्थि पुरी पोराणा नामिहि चंपाउरी धण-कण - रयणसमिद्धा नोपइ अमराउर । जीयसत्त तहिं नरगणइंदु अरिगण - मयकुलमलणमइंदू || सहिं पुरि निवसइ सेट्ठी जिणसासणि भत्तू जीवाईण विहत्तू नामिहि जिणदत्तू ॥ ३ ॥ 159 धूया तस्स सुभद्दा नामं सव्वगुणाणं जं किर थाणं । किं बहुणा भणिएणं जो सीलु धरेइ तेण वि तीसनरिंदा पय-भत्ती करेइ ॥ ४ ॥ End: अंनु वि सीलु विसिद्धि (ड) उ पालउ जो किर इच्छइ सिवपुरि आलउ । जोउं सुभद्दह चरिउं पढउ मण - भाविहिं सो सीलं पालंतर सलहउं ॥ ५ ॥ सीलं पालिवि सिद्धिहि गच्छइ अभयगणी वि ठाउं तं इच्छइ । संवच्छर इगसट्टे आसोओ मासे कि ....... (६) ऋषभपञ्चाशिका. (७) अजितशान्ति. 11 २४९. उपदेशकन्दलीवृत्ति by बालचन्द्र. २५०. ऋषभपञ्चाशिकावृत्ति (मध्ये त्रुटिता) by प्रभानन्द. Beginning:— प. २८९; १९ "×२३” प. १६६; १२ ”×१३” नमः परमात्मने । जयति विजितांतरा रिप्रोन्मीलद्विमल केवलालोकः । प्रकटिततत्त्वः स्तुतिमुखरसुरपतिर्जिन पतिः प्रथमः ॥ १ ॥ क्क गभीरेयं भणितिर्धनपालक वेर्युगादिजिन विनुतौ । विवरणकरणकृतमतिस्तस्यां क जडमतिर्मादृक् ! | स्वगुरूपदेशलेशाद् वक्ष्येहं तदपि किमपि लेशेन । आख्यातुमिह विशेषं विदुषामन्तर्मुखमतीनाम् ॥ End:-- समाप्तेयं ऋषभपंचाशत् नाम श्रीधनपालकविविरचिता युगादिजिनस्तुतिलहितोक्तिनाम्नी श्रीप्रभानंदाचार्यविरचिता तद्वृत्तिश्चेति ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy