SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ 128 PATTAN CATALOGUE OF MANUSCRIPTS १८-इति क्रियोक्तिः। २४-इति कारकोक्तिः। २९-इति उक्तिभेदव्यक्तिः। ४०-इत्युक्तिविधौ लेखलेखनविधिः । प्रोंछितलिखितो म्लिष्टो बहुभिलिखितोन्यजातिवञ्चनकः । हस्तेर्पितश्च दुष्टा गौडानां व्यधिकपंक्तिश्च ॥ ४० ॥ End: लेखपत्रलिखनक्रमानुगाः पंजिकोपगतपटूचीरिकाः । शासनं च किल मुं(हुं)डिकान्यथा सत्रु(?) तत्र तदुदाहरिष्यते ॥ ५० ॥ ___इति दामोदरोदीरितोक्तिव्यक्तिकारिकाः समाप्ताः । (३) उक्तिव्यक्तिविवृति. प. ४-६१ (अपूर्ण) Beginning: ___ नमः सर्वविदे। गणानां नायकं नत्वा हेरम्बममितद्युतिं । · उक्तिव्यक्तौ विधास्यामो विवृतिं बाललालिकां ॥ १ ॥ उक्तेर्भाषितस्य व्यक्तिं प्रकटीकरणं विधास्यामः । अपभ्रंशभाषाछन्नां संस्कृतभाषां प्रकाशयिष्याम इत्यर्थः। अपभ्रंस(श)भाषया लोको वदति यथा । धर्मु आथि । धर्म कीज[इ] । दुह गावि दुधु गुआल । यजमान कापडिआ। गंगाए धर्मु हो पापु जा। पृथ्वी वरति । मेहं वरिस । आंखि देख । नेहाल । आंखि देखत आछ । जीभे चाख । काने सुण । बोलं बोल । वाचा वदति । प. १०॥ बोलं बोलती । पायं जा पादेन याति । मूतत आछ मूत्रयन्नास्ते ११ । भोजन कर । देवदत्त कट करिह देवदत्तः कटं करिष्यति १३ । हउँ पर्वतउ टाललं अहं पर्वतमपि टालयामि सवहि उपकारिआ होउ सर्वेषामुपकारी भूयात् १४ । धर्मु करत आछ धर्म' कुर्वनास्ते १५ । देवता-दर्शन कर देउ देख १६ । वेद पढव वेदः पठितव्यः १७ । दुहाव गाइ दुधु गुआलं गोसांवि दोहयति गां दुग्धं गोपालेन गोस्वामी १८ । सिंहासण आछ राजा सिंहासने तिष्ठति राजा १९ । मेहलि सोअ मेहला स्वपिति २० । छाने गाउं जाइआ छात्रेण ग्रामे गम्यते २१ । कारुप दुग् वस्तु के एते द्वे वस्तुनी २५ । को ताहा जेंवत आछ कस्तत्र भुंजान आसीत् २७ । काह इहा पढिय का किह केनात्र पठ्यते कस्मै ३३ । छात्र इहां काह पढ काहे का किहका पास काहां ककरें घर छात्रोत्र किं पठति केन कस्मै कुतः कुत्र कस्य गृहे ३६ । लौंडी लागि टेक लकुडिकायां लगित्वा टेकते ४०॥ हलुअ वधु पाणि तरंत
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy