SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Attat .. ... JITUTE. lui H hws 34 ORAS No I. SANGAAVI PADA 127 Beginning: प्रस्थितस्य यदा श्वानो विवृतास्यो विजभते । क्षणेनागमनं विद्यादारोग्यं तस्य (तु) विनिर्दिशेत् ॥ १ ॥ प्रस्थितस्य यदा श्वानो धुनोत्यंगानि पार्श्वतः । तस्य हस्तगतं चोरैरचिरादेव लुट्यते ॥ २ ॥ End: - प्रदक्षिणं प्रगच्छंत एते सर्वे सुखावहाः । मृगास्तु वामतः शस्ता ज्ञातव्याः सुनरैः सदा ॥ २२ ॥ श्वानशकुनाध्यायः समाप्तः । (५) मेघमाला (?) Beginning: दो अहिहिं न दीसइ दीसइ च्छक-चउक्केहिं । सत्तमत्तईए वत्ता पंचम-पढमे फुडं एइ ।। End: ससि-बुह-सुकि (कि)हि नारि निरुत्ती इंव गणंता । जइ सनि आवइ गजह हाणि करंतउ भावइ ।। ३१॥ हाथिं मूलि मृगसिरिहिं तिहिं उत्तराई महाहिं । साई-रेवइ-रोहिणिहिं अन्नु अणुराहाहिं ।। १९९. (१) देशीनाममालावृत्ति (रत्नावली). प. २१२; १३३"४१३" (मुनींद्रसोमसूरिराज्ये जीर्णोद्धार ) (२) उक्तिव्यक्ति by दामोदर. प. १-४ Beginning: ___ओं नमो वाग्देव्यै । नानाप्रपंचरचनाबहिःकृतं सारभूतमेकं यत् ।। नत्वा तत्त्वं वाचामुक्तिव्यक्तिं विधास्यामः ॥ १ ॥ स्यादि-त्यादीन् धृ(?)त्वा श्रुत्वा लिंगानुशासनं किंचित् ।। उक्तिव्यक्तिं बुद्धा बालैरपि संस्कृतं क्रियते ॥ २ ॥ या वक्तुं किमपि भवेदिच्छा या कीर्तिता विवक्षेति । तदनु च तदनुगतं यद् भापितमिह तावदत्युक्तिः ॥ ३ ॥ सा चेत् परिविवक्षयानुगताकांक्षानिवृत्तिमुत्पाद्य । लोकानां व्यवहारे हेतुः स्यादिन्द्रियाणीव ॥ ४ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy