SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ No I. SANGHAVI PADA येषां दूरीकृतया कीर्त्याचलयापि कुमुदचंद्रस्य । विदधे विजयस्तज्जय महिमा को नाम तेषां च ? ॥ ५ ॥ तद्भद्रासन विन्ध्यभूभृतयशः श्री पूर्व गंगाभृति श्रीभद्रेश्वरसूरयः समभवन् भद्रेभशोभाभृतः । यैः प्रज्ञाप्रसरेण शास्त्रगहनं संशोध्य दुरसंचरं शिष्याणां मतयः करेणव इव प्रौढप्रचाराः कृताः ॥ ६ ॥ तत्पदेऽभयदेवस्य प्रभोः कल्पद्रुकल्पतां । कथैव कथयत्येषा प्ररूढा रत्नमंजरी ॥ ७ ॥ सूरिर्मदनचंद्राख्यो मुख्यो मार्दवशालिनां । तत्पट्टमुकुटो रेजे शिष्यरत्नैः समुज्ज्वलः ।। ८ ।। मत्वा च्छिन्ने येन नाम्नी स्वकीये लज्जासज्जौ पुष्पचाप - द्विजेशौ । शौ मन्ये मुख्यकर्तुं विरुद्धान्ये कोनंगः कृश्यदंगः परोऽभूत् ॥ ९ ॥ तत्पद्वैकविशेषको गणभृतः प्रद्युम्नतः शिक्षित । स्तद्वंधोर्जयसिंह सूरि सुगुरोर्योगादिनिष्णातधीः । शास्त्रेषु प्रथितो मनीपिभुवना (?) पद्माकरेणेधितः काव्यं श्रीमुनिदेवसूरिरतत श्रीशांतिवृत्तं नवं ॥ १० ॥ द्वि-द्विसमासु मासि सहसि श्वेतद्वितीयाबुधे द्वेधाप्यत्र यदाश्रयं श्रितवता काव्यं मयेदं कृतं । श्रीप्रद्युम्नमुनीश्वरः स विशदं सद्यः प्रसद्य व्यधात् ज्ञैरन्यैरपि शोधनीयम समं धृत्वा ममत्वं मयि ॥ ११ ॥ प्राग्वाटान्वयमंडनं समजनि श्रीशालितः शालि.. 126 रित्याख्यातियुतः पुमाननुपमाद्भक्तियुक्तोऽस्य नु । वंशे शक्तिकुमारतः समभवत् सोहीरिति स्फातिमान् तत्पुत्राः शिवदेविकुक्षिसरसीहंसा इमे जज्ञिरे ॥ १२ ॥ वोसिरि-साढल - संगणनामान: पुण्यसिंहनामा च । स्वपितुः पुण्यायाष्टापदचैत्यं ये विरचयांचक्रुः ॥ १३ ॥. श्रीदेवसूरिप्रभवः प्रतिष्ठां चक्रेऽत्र च श्रीमुनिदेवमूरिः । तदीयसाहाय्यवशेन नव्यं श्रीशांतिनाथस्य तथा चरित्रं ॥ १४ ॥ प्रत्यक्षरं च संख्य[ [] नात् पंचपंचाशताऽधिका । अस्मिन्ननुष्टुभामष्टचत्वारिंशच्छती ध्रुवं ॥ १५ ॥ प्रथा ४८५५ ॥ ६ ॥ शुभं भवतु ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy