SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ No. I. SANGHAVI Pīnā 113 हानू-जासलसंज्ञकेस्य सुभगे भार्ये भवेता द्वये मिथ्यात्वद्रुमदाहपावकशिखे सद्धर्ममार्गे रते । सागारव्रतरक्षणैकनिपुणे रत्नत्रयोद्भासके रुद्रस्येव नभोनदी-गिरिसुते लावण्यलीलायुते ॥ ६ ॥ श्रीकुंदकुंदस्य बभूव वंशे श्रीरामचंद:(द्रः) प्रथितप्रभावः । शिष्यस्तदीयः शुभकीर्तिनामा तपोंगनावक्षसि हारभूतः ॥ ७ ॥ प्रद्योतते संप्रति तस्य पढें विद्याप्रभावेन विशालकीर्तिः । शिष्यैरनेकैरुपसेव्यमान एकांतवादाद्रिविनाशवनं ॥ ८ ॥ जयति विजयसिंहः श्रीविशालस्य शिष्यो जिनगुणमणिमाला यस्य कंठे सदैव । अमितमहिमराशेधर्मनाथस्य काव्य निजसुकृतनिमित्तं तेन तस्मै वितीर्णं ॥ ९ ॥ तैलाद्० and भग्नपृष्ठि० anl यदि शुद्ध० १२ ॥ ७१ छ । १७७. सङ्ग्रहणीवृत्ति. प. २५५; १८x२ : १७८. नैषध (१-१४ सर्ग). प. १९८; १३°४२१" Colophon: संवत् १३९५ वर्षे कार्तिकशुदि १० शुक्रे श्रीभारतीप्रसादेन जंघरालवास्तव्य उदीच्यज्ञातीय रा. दूदासुत रा० केसव महाकाव्यनैपधपुस्तिका प्राप्ता । मंगलं भवतु ॥ १७९. प्रशमरतिवृत्ति. more than 300 leaves. १४०x१३" Beginning: प्रशमस्थितेन येनेयं कृता वैराग्यपद्धतिः । तस्मै वाचकमुख्याय नमो भूतार्थदर्शिने ॥ १॥ Colophon: संवत् . १४९७ वर्षे कार्तिकशुदि १० गुरौ श्रीदेवलवाटकनगरे श्रीचंद्रगच्छे श्रीपूर्णचंद्रसूरिपट्टकमलहंसैः श्रीहेमहंससूरिभिः स्वयं पुण्यमेरुगणिना च मुद्गलभंगे पं. हेमसारगणिमिलित पर्णसूर...पुस्तकस्यास्य हेममेरुगणिदर्शितादर्शकेन त्रुटितपूर्तिः कृता । चिरं नंदतु । साधुसाध्वीभिर्वाच्यमाना कल्याणमालां करोतु ॥ ससूत्रस्यास्य ग्रंथस्य ग्रंथानं श्लोक २५०० । अत्र तु पुस्तकेऽसूत्रा वृत्तिरस्ति । एतदूग्रंथानं सूत्रप्रमाणरहितं विचार्य कार्य बुद्धिमद्भिः । यादृशं etc, शुभं भवतु । श्रेयो भवतु । 15
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy