SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ७१॥ २१॥ 112 PATTAN CATALOGUE OF MANUSCRIPTS १७२. स्याद्वादमञ्जरी, प. २०९, १५°४२" Colophon: संवत् १३५७ वर्षे आखाढशुदि १ गुरावधेह स्तंभतीर्थे इयं पुस्तिका लिखिता शुभं भवतु श्रीश्रमणसंघस्य । मंगलं महाशुभं । १७३. सिद्धहैमलघुवृत्ति (६-७ अध्याय). १३३"४१३ १७४. (१) आवश्यकनियुक्ति. प. १-१६७ ) (२) ओघनियुक्ति. गा. ११६२ प. १६७-२७९ (३) पिण्डनियुक्ति. गा. ७०० प. २८०-३३४ (४) दशवैकालिक. प. ३३५-३८५) १७५. अनुयोगद्वारचूर्णि. प. १२८; १५३०४२" End: इति श्रीश्वेतांबराचार्यश्रीजिनदासगणिमहत्तरपूज्यपादानामनुयोगद्वाराणां चूर्णिः । संमत्ता अनुयोगद्वारचूर्णिः । छ । छ । अक्षर-मात्रा-पद-स्वरहीनं व्यंजन-संधि-विवर्जितरेफं । साधुभिरेव मम क्षमितव्यं कोत्र न मुह्यति शास्त्रसमुद्रे ? ॥ मंगलं महाश्रीः । शिवमस्तु श्रीचतुर्विधश्रव(म)णसंघस्य । श्रीतीर्थकर-गणहारीणां प्रसादनं । शुभं भवतु लेखक-पाठकयोः । १७६. धर्मशर्माभ्युदय. प. १४८; २००४२१" End:___ इति महाकविश्रीहरिचंद्रविरचिते श्रीधर्मशाभ्युदयमहाकाव्ये श्रीधर्मनाथनिर्वा। णगमनो नाम एकविंशतितमः सर्गः । ७ । छ । मंगलं महाश्रीः । शुभं भवतु । अथास्ति गूर्जरो देशो विख्यातो भुवनत्रये । धर्मचक्रभृतां तीर्थैर्धनाढ्यैर्मानवैरपि ॥ १ ॥ विद्यापुरं पुरं तत्र विद्याविभवसंभवं । पद्मः शर्करया ख्यातः कुले हुंबडसंज्ञके ॥ २ ॥ तस्मिन् वंशे दादनामा प्रसिद्धो भ्राता जातो निर्मलाख्यस्तदीयः। सर्वज्ञेभ्यो यो ददौ सुप्रतिष्ठां तं दातारं को भवेत् स्तोतुमीशः ? ॥ ३ ॥ दादस्य पत्नी भुवि मोषलाख्या शीलांबुराशेः शुचिचंद्ररेखा । तन्नंदनश्चाहणिदेविभा देपालनामा महिमैकधाम ॥ ४ ॥ ताभ्यां प्रसूतो नयनाभिरामो रंडाकनामा तनयो विनीतः । श्रीजैनधर्मेण पवित्रदेहो दानेन लक्ष्मी सफलां करोति ॥५॥ "
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy