SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ 108 PATTAN CATALOGUE or Manuscripts रत्नानां खनिरुन्नतो मुनिमतः श्रीमानृजुः प्रायशो __ वंशो वंशसमः समस्तविदितः श्रीमालसंज्ञः परः ॥ १॥ तस्मिंश्वारुभटश्रेष्टिकुलाब्धिसोमसंनिभः । शीलकुक्षिसरोहंसः श्रेष्ठी सोमाभिधोभवत् ॥ २ ॥ स्वच्छश्चेतसि सस्पृहश्च यशसि प्रद्वेषवानागसि मंदो नर्मणि पापकर्मणि जडः सक्तः शुभे कर्मणि । साधुः साधुजने विधुः परिजने बंधुः परस्त्रीजने यो लिप्सुश्चरणे पटुर्वितरणे दक्षः क्षमाधारणे ॥ ३ ॥ सलक्षणाभिधा पत्नी लक्ष्मीर्विष्णोरिवाभवत् । तस्य लक्षणसंपूर्णा मधुरालापसारणिः ॥ ४ ॥ स्फुरितनयविवेको नागपालो विनीतो जिनमतगतशंको विद्यते तस्य पुत्रः । जिनपतिपदभक्तः शुद्धधर्मानुरक्तः कुमतगमविरक्तो दान-दाक्षिण्ययुक्तः ॥५॥ चिंतामणिः प्रणयिनां वसतिर्गुणानां लीलागृहं मधुवचोरचनांगनायाः। पुत्री ततः समजनिष्ट सुशीलरम्या मोपल्लदेव्यभिधया मतिगेहमेकं ॥ ६ ॥ दानधर्म त्रिधाश्रौषीदुपष्टंभालयश्रुतात् । भत्त्या मोषल्लदेवीह स्वगुरोर्मुखतोन्यदा ॥ ७ ॥ तत्रापि श्रुतदानस्य शुश्राव फलमुत्तमं । तन्निदाना हि वस्तूनां हेयादेयव्यवस्थितिः ॥ ८ ॥ ततश्च । यस्य ध्याननिलीनस्य हाव-भावप्रकाशनैः । न चेतश्चालयंति स्म देव्यो रूपश्रियोद्धराः ॥ ९॥ तस्य श्री............सोमस्य श्रेयसे पितुः । चरित्रं लेखयित्वादात् श्रीधनेश्वरसूरये ॥ १० ॥ यस्याः क्षीरपयोनिधिर्निवसनं हारस्रजस्तारका स्ताडंके शशि-भास्करौ सुरधुनी श्रीखंडपुंड्रस्थितिः । सा कीर्तिनरिनर्ति यावदमला वीरस्य विश्वत्रयी. रंगे तावदमंददुंदुभितुलां धत्तामसौ पुस्तकः ॥ ११ ॥ (२) योगशास्त्र (द्वादशमः प्रकाशः) by हेमाचार्य. प. १-२३ १६८. (१) आचाराङ्ग. प.१-१२७ End: समाप्तं श्रीआचार[:] प्रथममंगसूत्रमिति । अंकतोपि ग्रंथानं २६४४ । । । Prasasti of the Donor:
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy