SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ 104 PATTAN ÇATALOGUE OF MANUSCRIPTS मिथ्याज्ञानतमिस्रमुद्रितदृशः संसारदुःखाकुलान् लोकान् दर्शयितुं सुमार्गममिता न्यायागमैव्यंजिता । श्रीवामध्वजनामधेयमुनिना विद्यावतामर्जिता टीका(के)यं कुसुमांजलेविरचिता चेतश्चमत्कारिणी ॥ १ ॥ वामध्वजेन रचिता जगतां हिताय न्यायप्रबंधकुसुमांजलिसंज्ञकस्य । श्रीशैलराशिगुरुमन्युहिताय चारु टीका लिलेख परमाङ्गमनाः सुमैत्र्या ॥ End: इति परमपाशुपताचार्यपंडितश्रीवामेश्वरध्वजविरचिते न्यायकुसुमांजलिनिबंधने पंचमः परिच्छेदः। दोषेष्वेव गुणान् स्वयं विरचिते ग्रंथे गुणेष्वेव च दोषानन्यकृते यदाप्यवहिताः शंकाः समारोपितुः । तन्मुक्त्वैव तथापि धूर्यरचितः माहात्म्यमालंब्य च ग्रंथोयं गुण....यैव सततं सद्भिः समावर्ण्यतां ॥ १॥ पारंपर्यवशाद् गुरोर्गुरुगुणग्रामैः सहस्रादिभिः __ वादात् स्वीयविचारतश्च सुधियां शश्वञ्च स वदि(संवाद)तः । निर्णीतं कुसुमांजलेः किमपि यत् तत्त्वं मया सांप्रतं कार्यस्तत्र विपर्ययो न चतुरै वटि(चां) विचारोद्यतैः ॥ २ ॥ यस्मिन् जल्पति वाद्यवक्रिमवशाद् वक्रत्वमत्यद्भुतं बिभ्राणास्तदुपाधि षडपि ते तर्काः पुरो वादिनां । तस्मात् तत्त्वमवेत्य तात्त्विकगुरोः श्रीमद्विरूपाक्षत श्चक्रे वृत्तिमिमां समाहितमतिर्वामध्वजो धीरधीः ॥३॥ शुभमस्तु सर्वजगतः etc. सर्वत्र सुखी भवतु लोकः ।। Colophon: स्वस्ति परमभट्टारकपरमेश्वरपरमशैवसप्रक्रियोपेतमहाराजाधिराजमहासामंताधिपतिः राज्ञा श्रीयुवराजदेवसभुज्यमानचौसानगरावस्थिते महामहोपाध्यायमिश्रस्तलेमाणेसुतउपाध्यायश्रीमहादेवस्य पाठा) तीरभुक्तिसं०कर्णकुलालंकारठकुरश्रीमाधवेन लिखितमिदं यथा दृष्टं तथा लि............ १५८. कर्मविपाकवृत्ति (स्वोपज्ञ) by देवेन्द्र. प. *१८९; ९३"४१३" * अत्र त्रुटितपत्राण्येतानि २८, २९, ४९, ५०, ८६, ८७, १०७, १२७, १६५, १६८, १५०
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy