SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ No I. SANGHAVI PĀṇā (२३) चउसरण. (२४) साधारणस्तव ( प्रा० ). १५६. पंचाशके ( २० ). Beginning: End:— प. ९-१२ प. १२ - १३ प. १२९ नमिऊण वीरनाहं वोच्छं नवकार माइउवहाणं । किंपि पट्टामहं विमूढसंमोह महणत्थं ॥ इय भूरिउजुत्त जयंमि बहुकुस लहिए मग्गे । कुग्गहविरहेण उज्जमह महह जइ मुक्खसुहमणहं ॥ इति विंशतितमं प्रकरणं समाप्तं । १५७. न्यायकुसुमांजलिटीका by वामध्वज. प. १५५; १२ ×१३ Beginning:— यद्योगि मुख्यैरपि नैव गम्यं यत् कारणं सर्ग -लय-स्थितीनां । दर्धदेह स्थित सुंदरी कमीशस्य तद्रूपमहं नमामि ॥ १ ॥ भुवनत्रये यस्य कर्त्या पल्लवितं विभोः 1 तं नमामि विरूपाक्षं गुरुं वाक्- काय मानसैः ॥ २ ॥ विषमग्रंथ दुर्गंथि विपाटनपुरःसरं । वामध्वजेन संकेतः क्रियते कुसुमांजली || ३ || भ्रातस्तर्क ! तवातिकर्कशतया मातर्मृदुत्वात् तघ ब्रा ! कापि न दृश्यतेत्र युवयोर्योगो ने यद्यपि । कारुण्येन तथापि मामकमुखाख्याब्जे मुहुः श्रीयतां येनाहं कुसुमांजलेर्विवरणं कुर्यामहाद्युति ॥ ४ ॥ यद्यप्यस्य विवेचितानि बहुशस्तत्त्वानि तज्ज्ञैर्जनैः थे ननु पिष्टपेषणमतिः कार्या तथाप्यत्र न । रत्नानि त्रिदशैर्यदप्यवहितैर्निर्मध्य पाथोनिधे राकृष्टानि तथापि जातु किमसौ रत्नैर्भवत्युज्झितः ? ॥ ५ ॥ 103 First Colophon:— श्रीबामेश्वरध्वजविरचिते कुसुमांजलि निबंधे प्रथमः परिच्छेदः समाप्तः । १ एकोनविंशपंचाशकोपरि विंशतितममुपधानपंचाशकमत्र विद्यते ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy