SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ 98 PATTAN CATALOGUE OF MANUSCRIPTS धात्री धात्रीधरा यावद् यावचंद्र-दिवाकरौ । तावदज्ञानविध्वंसा नंद्यादेषा सुपुस्तिका ॥ ११ ॥ ग्रंथानमत्र जातं प्रत्यक्षरगणनतः ससूत्रायाः। सद्वृत्तेरष्टादश शतानि श्लोकमानेन ॥ १२ ॥ अंकतो ग्रंथ० १८०० । इति श्रीबृहद्गच्छीयश्रीहरिभद्रसूरिविरचिता प्रशमरतिवृत्तिः समाप्ता। Colophon: सं० १२९८ कार्तिकसुदि १० बुधवारे प्रशमरतिपुस्तिका लिखितेति । मंगलं महाश्रीः । शिवमस्तु लेखक-पाठकयोः । १४५. सप्ततिकाटीका by मलयगिरि. प. १२२ End: निरुपममनंतमनघं शिवपदमधिरूढमपगतपारु(?पांसु)लकं । दर्शितशिवपुरमार्ग वीरजिनमतं परमशिवं ।। यस्योपान्तेपि संप्राप्ते प्राप्यंते संपदोनधाः । नमस्तस्मै जिनेशश्रीवीरसिद्धांतसिंधवे ॥ २ ॥ यैरेषा विषमार्था सप्ततिका सुस्फुटा कृता सम्यक् । अनुपकृतपरोपकृतश्चूर्णिकृतस्तान् नमस्कुर्वे ॥ ३ ॥ प्रकरणमेतद् विषमं सप्तति (त्या)ख्यं विवृण्वता कुशलं । यदवापि मलयगिरिणा सिद्धिं तेनाश्नुतां लोकः ॥४॥ अर्हतो मंगलं सिद्धान मंगलं संयतानहं । अशिश्रियं जिनाख्यातं धर्म परममंगलं ॥ ५ ॥ इति श्रीमलयगिरिविरचिता सप्ततिकाटीका समाप्ता। Colophon: संवत् १२२१ वर्षे चैत्रशुदि ४ बुधे । ग्रंथाग्रं ३७८० ॥ १४६. (१) ओघनियुक्ति. प्र. ११९० प.१-११२ (१) पिंडनियुक्ति. पं. ७०३ प. ११३-१९३ १४७. शिशुपालवध. Damaged. प. २२३ १४८. (१) आराधनाकुलक by सोमसूरि. प. ७२-८४ (२) जीवाणुसट्ठिसंधि (अपभ्रंश ). प. ८५-९२ (३) अनाथिसंधि प. ९२-१०१ (४) अवंतिसुकुमालसंधि (). प. १०१-१२१
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy