SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ प्रास्ताविकम् प्राचीनग्रन्थरत्नगवेषिणोऽवगाहितवाङ्मयाः प्राच्यविद्या-कलोत्कर्षबद्धकक्षा भारतीयेतिवृत्त-पुरातत्त्वान्वेषिणो भारतीसमुपासकाः ! प्रमोदप्रकर्ष प्राप्नुवन्तु प्रतिभावन्तो भवन्तोऽद्य, प्रवलप्रतापचापोत्कटवनराजप्रतिष्ठितायां चौलुक्यादिराजवंशीयश्चिरपरिपालितायां सुप्रसिद्धहेमचन्द्राचार्यादिभिरनेकैः सूरिपुङ्गवैवर्णितायां पावितायां च कालक्रमेण परचक्राक्रमणादिना परिपीडितायां विलुप्तविशिष्टवैभवायामप्यद्याप्यवशिष्टसंरक्षितवाङ्मयवैभवगौरवितायां साम्प्रतं पष्टिवीयसुराज्यहीरकमहोत्सवसमुपार्जितकीर्तेः 'श्रीमन्त सरकार सयाजीराव गायकवाड' महोदयस्य प्रशस्तराज्यान्तर्गतायां 'अणहिलवाड पत्तन' इति प्रख्यया प्रख्यातायां प्राचीनायां गूर्जरराजधान्यां विद्यमानानां जैनसङ्घलेखित-सङ्ग्रहीत-सुरक्षितानां ताडपत्रादिपुस्तिकापरिकलित-भारतीयप्राच्यगौरवप्रदर्शक-विविधज्ञानप्रद-दुर्लभोपयुक्तानल्पग्रन्थरत्नभाण्डागाराणां रहस्यप्रकाशिकया प्रारम्भ-प्रान्त-प्रशस्त्यादि-प्रमाणोपेतयाऽनया विशिष्टया सूच्या । येषां ग्रन्थभाण्डागाराणां निरीक्षणार्थं सूक्ष्मपरिचयपूर्वकं रहस्य विज्ञानार्थं ग्रन्थरत्नादिगतशताब्द्यां ग्रहणार्थं च व्यतीतायां शताब्द्यां राज्याधिष्टातृप्रेरित-प्रोत्साहितैरितरैरपि निरीक्षकाः च परदेशीयरेतद्देशीयैश्चानेजिज्ञासुविज्ञैन नाम सर्वथा निष्फला नके प्रयत्ना व्यधीयन्त । राजस्थानेतिवृत्तलेखनेन सुप्रसिद्धः कर्नल टॉड महाशयः प्राग् इ. सन् १८२९ (?) वर्षे जैनयतिज्ञानचन्द्रादिसाहाय्येन विलोक्यतेपो मध्यात् कतिपयभाण्डागारान् , सम्प्राप्य च कतिचनैतिहासिकोपयुक्तान् ग्रन्थान् तन्महत्त्वं प्रकाश्य विचक्षणान् तदभिमुखीकृतवान् । तदनु ‘रासमाला' संज्ञक-गूर्जरत्रेतिहाससङ्कलनया प्रख्यातः एलेक्झांडर किन्लोक फॉर्बसमहाशयः पूर्णिमापक्ष-सागरगच्छीयोपाश्रयाधिकारिणः श्रीपूज्यान् प्रसन्नीकृत्य तदधीनपुस्तकसङ्ग्रहतोऽधिगतवान् इ. सन् १८५०-५१ वत्सरे इत एवोपयुक्तां ध्याश्रयमहाकाव्यादिकामैतिह्यसाधनसामग्रीम् । ३. सन् १८७३(४)-७५ वर्षद्वये ब्रिटीशसरकारप्रेरित-प्रोत्साहितः डॉ. जी. बुहरनामधेयो विचक्षणो राजकीयप्राचीनपुस्तकसंशोधनतन्त्रयोजनया व्यलोकयद् वारद्वयं भाण्डागार
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy