SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ 113 42 End: PATTAN CATALOGUE OF MANUSCRIPTS [ एवं जिन ]वरकथितं स्त्रीष्वपि मोक्षं [ न साधु मन्यन्ते ] विध्यादिवादिनोपि हि तथापि मिथ्यादृशो अ ( ( ) हीकाः । एवं सप्तनय.. भवन् स्थित्युत्पादविनाश वस्तुविरहात् तान् सत्यतायाः क्षिपन् । बौद्धोद्वाधविबुद्धतीर्थिकमतप्रादुर्भवद्विक्रमो मल्लो मल्लमिवान्यवादद्मजयन्छ्रीम[ वादी विभुः ॥ ] [ प्रामाण्यल ]क्षणमवाप्यमनन्यनेयं सूत्राभिधानिगदितं विशदं यदर्थं । मोक्षार्थसाधनपदार्थविधौ पटीयः प्रोक्तं प्रमाणमिह शाब्दमिदं गरीयः ॥ [ इति श्रीशान्त्याचार्यविरचिता ]यां वार्त्तिकवृत्तावागमपरिच्छेदः ॥ ६ ॥ ५ ॥ अवज्ञानं हीने समधिकगुणे द्वेषमधिकं समाने स्पर्द्धा गुणवति गुणी यत्र कुरु [ ते । तदस्मिन् संसारे विरलसुजने ]पास्तविषया प्रतिष्ठाशा शास्त्रे तदपि न भवेत् कृत्यकरणं ॥ ५ ॥ ५४. (१) कथानककोश by विनयचन्द्र. प. १९३ ॐ नमो जिनाय । Beginning: वंदित्तु भुवना असुरामरमणुयवंदिए विहिणा । उसभाई तित्थयरे सासयसिव सोक्खसंपत्ते ॥ सुयदेवयं च सुयरयणभूसियं भवसत्तसुहजणणिं । संसारचारगविमोक्खण..... . णं चैव ॥ वोच्छामि लोगसमयाविरोहओ चरिय - कप्पियसमेयं । धम्मक्खाणयको मुद्धजणविबोहणट्ठाए || आसां व्याख्या-वंदित्वा भुवननाथान् भुवननाथश्च तद्धितकर्तृत्वेन असुरामरमनुज.. End: एतदेव समर्थयति । आसने ख[लु] मोक्खे भवठिइसमयंमि खिज्जमाणंमि । स वि बिगारा मंदा भवे ण (णु) जीवाणं । १४० ॥ Colophon: संवत् ११६६ अश्वयुज् कृष्णपक्षे... विनयचंद्रस्य कथानककोशः । (२) शब्दानुशासन by मलयगिरि (अपूर्ण, प्रकीर्णपत्राणि ) "
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy