SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ No I. SANGHAVI PADA End:भणिया संखेवेणं गणणा अणुओगसारेणं ॥ १०४ ॥ दूसमदंडिका। ५३. (१) प्रमाणवार्तिक. प. १-४; १३३०x१३" Beginning: नमो वीतरागाय । हिताहितार्थयोः प्राप्ति-त्यागयोर्यन्निबंधनं । तत् प्रमाणं प्रवक्ष्यामि सिद्धसेनाकसूत्रितं ।। १ ॥ प्रमाणं स्वपराभासि ज्ञानं बाधविवर्जितं । प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् ।। २ ।। इति शास्त्रार्थसंग्रहः ॥ End of प्रत्यक्ष(अनुमान)परिच्छेद असिद्धः सिद्धसेनस्य विरुद्धो मलवादिनः । द्वेधा समंतभद्रस्य हेतुरेकांतभाव(साध)ने ॥ ९ ॥ End:-आगमपरिच्छेद [:] सूत्रं सूत्रकृता कृतं मुकुलितं सद्भरिबीजैर्घनं तबोधे किल वार्तिकं मृदु मया प्रोक्तं शिशूनां कृते । भानोर्यत् किरणैर्विकासि कमलं नेंदोः करैस्तत् तथा यद्वेदूदयतो विकासि जलजं भानोर्न तस्मिन् गतिः ॥ १ ॥ (२) वार्तिकवृत्ति by शान्त्याचार्य. प. ५-१८४ Beginning: नमः स्वतःप्रमाणाय वचःप्रामाण्यहेतवे । जिनाय पंचन(रू)पेण प्रत्यक्षात्यक्षदेशिने ॥ १ ॥ अन्यार्थवत्तेति न वाच्यमेतत् सामान्यमन्येन ततोन्यथा तु । उत्पादितं तत्र वदंतु संतो निर्मत्सरा एव भवंतु यद्वा ॥२॥ End of प्रत्यक्षपरिच्छेद इत्यन्यलक्षणतमःपटलं निरस्य प्रत्यक्षमक्षिसममुज्ज्वलदर्शनाय । श्रीसिद्धसेनघटितस्फुटगीःशलाकां शुद्धामवाप्य विमलं विहितं मयैतत्॥ श्रीशान्त्याचार्यविरचितायां वार्तिकवृत्तौ प्रत्यक्षपरिच्छेदः ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy