SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ No I. SANGHvi Pānā तणहं तइज्जी भंगि नवि तें अवडयडि वसंति । अह जणु लग्गवि उत्तरइ अह सह सई मज्जंति ॥ इदुद्भ्यां परस्यामो मः हुं- हमिति द्वयं । ङसेसस्तथा ङेः स्युर्हे-हुं-हय इति क्रमात् । इकारोकाराभ्यां परस्यामो हुं- हंवा (चा) देशौ भवतः यथा । दइ घडावर वणि तरुहुं सउहिं पक्कफलाई | सो वरि सुक्खु पट्टण वि कण्णइ खलवयणाई || Fol. 201 - इति श्रीपार्श्वचन्द्रसूनोर्भा० श्रीआजडस्य कृतौ पदप्रकाशनान्नि सरस्वतीकंठाभरणालंकारविषमपदोपनिबंधे तृतीयः परिच्छेदः । ग्रं. २८० अपि च End: पुनातु श्रीपार्थो जिनपरिवृढः सप्तसु महाफणारत्नेष्वंतः प्रतिफलितमूर्तिः पणिपतिः । समं यत्कर्माणि क्षपयितुमिवेष्टावसुमतां यदाधीनः सप्तापररचितरूपो विजयते || Fol. 237 तवंतः । End: वृत्ताधारतया सदुज्वलतया संपूर्णताधारणात् ध्वांतध्वंसविधानतः कुवलयोल्लासप्रदानैरपि । अत्रापदुरुचेर्यदीययशसो मध्यस्थ मेणायते Fol. 245b इति काव्यप्रकाशकारौ मम्मटालको । ५१. (१) सत्तरिया (in complete ) प. ९२ - १२८; 39 श्यामत्वेन नभः शुभं स दिशतु श्रीसर्व्वदेवः प्रभुः ॥ ६ ॥ विद्यात्रयीनिर्माण नदीष्णबुद्धयः श्रीहेमसूरयः किंचिदन्यथा सम १० " ×१३” (२) आगमिकवस्तुविचारसारप्रकरण (प्रा० ). १२८ - १५९ कृतिरियं जिनवल्लभगणेरिति । (३) सूक्ष्मार्थविचारसारप्रकरण (प्रा० ). १५९-१९२ इय जिणवल्लहगणिणा लिहियं सुहमत्थवियारलवमिणं सुयणा । निसुणंतु मुणंतु सयं परे वि बोहिंतु सोहंतु ॥ १५४ ॥ (४) नवपदप्रकरण. १९२-२१९
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy