________________
१६
पडुच्च सिय कडजुम्मे जाव सिय कलियोगे । एव जाव वेमाणिए । सिद्धोण चेव पुच्छति ॥
पंचवीसइम सत (चउत्यो उद्देसो)
१३४. जीवा ण भते | कालावण्णपज्जवेहि - पुच्छा |
गोयमा ! जीवपदेसे पडुच्च ग्रोधादेसेण वि विहाणादेसेण वि नो कडजुम्मा जाव तो कलियोगा । सरोरपदेसे पडुच्च ओघादेसेण सिय कडजुम्मा | जाव यि कलियोगा, विहाणादेमेण कडजुम्मा वि जाव कलियोगा वि । एवं जाव वेमाणिया । एव नीलावण्णपज्जवेहिं दडो भाणियव्वो एगत्तपुहत्तेण । एव जाव लुक्खफासपज्जवेहि' |
१३५ जीवे ण भते । ग्राभिणिवोहियनाणपज्जवेहिं कि कडजुम्मे - पुच्छा । गोयमा । सिय कडजुम्मे जाव सिय कलियोगे । एव एगिदियवज्ज जाव माणि ॥
१३६ जीवा ण भते । ग्राभिणिवोहियनाणपज्जवेहि - पुच्छा ।
गोयमा । प्रोघादेसेण सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेण
जुम्मा वि जाव कलियोगा वि । एव एगिदियवज्ज जाव वेमाणिया । एव सुयनाणपज्जवेहि वि । श्रोहिनाणपज्जवेहि वि एव चेव, नवर - विगलिदियाण नत्थ हिना | मणपज्जवनाण पि एव चेव, नवर - जीवाण मणुस्साण य, सेसाण नत्थि ||
१३७ जीवेण भंते । केवलनाणपज्जवेहिं कि कडजुम्मे – पुच्छा ।
गोयमा ! कडजुम्मे, नो तेयोगे, नो दावरजुम्मे, नो कलियोगे । एव मणुस्से वि । एव सिद्धे वि ॥
१३८ जीवा ण भते । केवलनाणपज्जवेहि कि कडजुम्मा - पुच्छा ।
गोयमा । श्रोघादेसेण वि विहाणादेसेण वि कडजुम्मा, नो तेयोगा, नो दावरजुम्मा, नो कलियोगा । एव मणुस्सा वि । एव सिद्धा वि ॥
१३६ जीवेण भते । मइअण्णाणपज्जवेहि कि कडजुम्मे० ? जहा ग्राभिणिबोहियनाणपज्जवेहि तहेव दो दडगा । एव सुयण्णाणपज्जवेहि वि । एव विभगनाणपज्जवेहि वि। चक्खुदसण- श्रच क्खुदसण-श्रोहिदसणपज्जवेहि वि एव चेव, नवर – जस्स ज प्रत्थि त भाणियव्व । केवलदसणपज्जवेहिं जहा केवलनाणपज्जवेहिं ॥
सरीर-पदं
१४० कति ण भते । सरीरगा पण्णत्ता ?
गोयमा ! पच सरीरंगा पण्णत्ता, त जहा - ओरालिए जाव कम्मए । एत्थ सरीरगपद निरवसेस भाणियव्व जहा पण्णवणाए ॥
३. प० १२ ।
१ लुक्खाफास ° (ता) ।
२. ० पज्जवेहि (ता, स) ।