________________
३९
पढम सत (पचमो उद्देसो) २१६ इमीसे ण भते । रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगसि
निरयावाससि नेरइयाण केवइया ठितिट्ठाणा पण्णत्ता ? गोयमा । असखेज्जा ठितिट्ठाणा पण्णत्ता, त जहाजहणिया ठिती, समयाहिया जहण्णिया ठिती, दुसमयाहिया जहण्णिया ठिती जाव असखेज्जसमयाहिया जहणिया ठिती । तप्पाउग्गुक्कोसिया ठिती ॥ इमीसे ण भते । रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगसि निरयावाससि जहणियाए ठितीए वट्टमाणा नेरइया किं-कोहोवउत्ता ? माणोवउत्ता ? मायोवउत्ता? लोभोवउत्ता? गोयमा | सब्बे वि ताव होज्जा १ कोहोवउत्ता। २ अहवा कोहोवउत्ता य, माणोवउत्ते य । ३ अहवा कोहोवउत्ता य, माणोवउत्ता य। ४ अहवा कोहोवउत्ता य, मायोवउत्ते य। ५ अहवा कोहोवउत्ता य, मायोवउत्ता य। ६ अहवा कोहोवउत्ता य, लोभोवउत्ते य । ७ अहवा कोहोवउत्ता य, लोभोवउत्ता य। ८ अहवा कोहोवउत्ता य, माणोवउत्ते य, मायोवउत्ते य। ६ कोहोवउत्ता य, माणोव उत्ते य, मायोवउत्ता य । १० कोहोवउत्ता य, माणोवउत्ता य, मायोवउत्ते य। ११ कोहोवउत्ता य, माणोवउत्ता य, मायोवउत्ता य । १२ कोहोवउत्ता य, माणोवउत्ते य, लोभोवउत्ते य । १३ कोहोवउत्ता य, माणोव उत्ते य, लोभोवउत्ता य । १४ कोहोवउत्ता य, माणोवउत्ता य, लोभोवउत्ते य। १५. कोहोव उत्ता य, माणोवउत्ता य, लोभोवउत्ता य। १६ कोहोवउत्ता य, मायोवउत्ता य, लोभोवउत्ते य। १७ कोहोवउत्ता य, मायोवउत्ते य, लोभोवउत्ता य । १८ कोहोवउत्ता य, मायोवउत्ता य, लोभोवउत्ते य । १६ कोहोवउत्ता य,
मायोवउत्ता य, लोभोवउत्ता य । २०. कोहोवउत्ता य, माणोवउत्ते य, १. 'म' प्रतौ-अतोने एवं माया वि लोभो वि चत्तारि भगा ८ एव कोहेणं मायाए लोभेरण
कोहेण भइयवो अथवा कोहोवउत्ता य चत्तारि भगा १२ अहवा कोहोवउत्ता माणोमाणोवउत्ते य मायोवउत्ते य पच्छा माणेण वउत्ते मायोवउत्ते लोभोवउत्ते १ अहवा । लोभेरण य पच्छा मायाए लोभेरण य पच्छा कोहोव उत्ता मागोवउत्ते मायोवउत्ते लोभोमाणेण मायाए लोभेरण य कोहो भरिणयव्वो वउत्ता २ अहवा कोहोवउत्ता माणोवउत्ते ते कोह अमुचता कोह अमुचता एव सत्तावीस
मायोवउत्ता लोभोवउत्ते ३ अहवा कोहोवउत्ता
मागोवउत्ते मायोवउत्ता लोभोवउत्ता ४ ___भगा ऐयव्वा ।
अहवा कोहोवउत्ता मागोवउत्ता मायोवउत्ते २ 'ता' प्रतौ-अतोने एवं सत्तावीस भगा लोभोवउत्ते ५ अहवा कोहोवउत्ता मागोवउत्ता ऐतव्वा ।
मायोवउत्ते लोभोवउत्ता ६ अहवा कोहोव३ 'क', 'व' प्रत्योः -अतोने एव सत्तावीस भगा
उत्ता माणोवउत्ता मायोवउत्ता लोभोवउत्तै य
७ अहवा कोहोवउत्ता मागोवउत्ता मायोवगतव्वा।
उत्ता लोभोवउत्ता ८ एव सत्तावीस भगा ४ 'अ' प्रती-अतोने एव कोहे माणेण लोभेणं गेयव्वा ।